कालक्षेप

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

काल (kāla) +‎ क्षेप (kṣepa).

Pronunciation

edit

Noun

edit

कालक्षेप (kālakṣepa) stemm

  1. allowing time to pass away, delay, loss of time

Declension

edit
Masculine a-stem declension of कालक्षेप (kālakṣepa)
Singular Dual Plural
Nominative कालक्षेपः
kālakṣepaḥ
कालक्षेपौ / कालक्षेपा¹
kālakṣepau / kālakṣepā¹
कालक्षेपाः / कालक्षेपासः¹
kālakṣepāḥ / kālakṣepāsaḥ¹
Vocative कालक्षेप
kālakṣepa
कालक्षेपौ / कालक्षेपा¹
kālakṣepau / kālakṣepā¹
कालक्षेपाः / कालक्षेपासः¹
kālakṣepāḥ / kālakṣepāsaḥ¹
Accusative कालक्षेपम्
kālakṣepam
कालक्षेपौ / कालक्षेपा¹
kālakṣepau / kālakṣepā¹
कालक्षेपान्
kālakṣepān
Instrumental कालक्षेपेण
kālakṣepeṇa
कालक्षेपाभ्याम्
kālakṣepābhyām
कालक्षेपैः / कालक्षेपेभिः¹
kālakṣepaiḥ / kālakṣepebhiḥ¹
Dative कालक्षेपाय
kālakṣepāya
कालक्षेपाभ्याम्
kālakṣepābhyām
कालक्षेपेभ्यः
kālakṣepebhyaḥ
Ablative कालक्षेपात्
kālakṣepāt
कालक्षेपाभ्याम्
kālakṣepābhyām
कालक्षेपेभ्यः
kālakṣepebhyaḥ
Genitive कालक्षेपस्य
kālakṣepasya
कालक्षेपयोः
kālakṣepayoḥ
कालक्षेपाणाम्
kālakṣepāṇām
Locative कालक्षेपे
kālakṣepe
कालक्षेपयोः
kālakṣepayoḥ
कालक्षेपेषु
kālakṣepeṣu
Notes
  • ¹Vedic

References

edit