Hindi

edit

Proper noun

edit

काश्मीर (kāśmīr)

  1. Misspelling of कश्मीर (kaśmīr).

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Vṛddhi derivative of कश्मीर (kaśmīra).

Pronunciation

edit

Adjective

edit

काश्मीर (kāśmīra) stem

  1. living in, born in or coming from kaśmīra

Declension

edit
Masculine a-stem declension of काश्मीर
singular dual plural
nominative काश्मीरः (kāśmīraḥ) काश्मीरौ (kāśmīrau)
काश्मीरा¹ (kāśmīrā¹)
काश्मीराः (kāśmīrāḥ)
काश्मीरासः¹ (kāśmīrāsaḥ¹)
accusative काश्मीरम् (kāśmīram) काश्मीरौ (kāśmīrau)
काश्मीरा¹ (kāśmīrā¹)
काश्मीरान् (kāśmīrān)
instrumental काश्मीरेण (kāśmīreṇa) काश्मीराभ्याम् (kāśmīrābhyām) काश्मीरैः (kāśmīraiḥ)
काश्मीरेभिः¹ (kāśmīrebhiḥ¹)
dative काश्मीराय (kāśmīrāya) काश्मीराभ्याम् (kāśmīrābhyām) काश्मीरेभ्यः (kāśmīrebhyaḥ)
ablative काश्मीरात् (kāśmīrāt) काश्मीराभ्याम् (kāśmīrābhyām) काश्मीरेभ्यः (kāśmīrebhyaḥ)
genitive काश्मीरस्य (kāśmīrasya) काश्मीरयोः (kāśmīrayoḥ) काश्मीराणाम् (kāśmīrāṇām)
locative काश्मीरे (kāśmīre) काश्मीरयोः (kāśmīrayoḥ) काश्मीरेषु (kāśmīreṣu)
vocative काश्मीर (kāśmīra) काश्मीरौ (kāśmīrau)
काश्मीरा¹ (kāśmīrā¹)
काश्मीराः (kāśmīrāḥ)
काश्मीरासः¹ (kāśmīrāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of काश्मीरी
singular dual plural
nominative काश्मीरी (kāśmīrī) काश्मीर्यौ (kāśmīryau)
काश्मीरी¹ (kāśmīrī¹)
काश्मीर्यः (kāśmīryaḥ)
काश्मीरीः¹ (kāśmīrīḥ¹)
accusative काश्मीरीम् (kāśmīrīm) काश्मीर्यौ (kāśmīryau)
काश्मीरी¹ (kāśmīrī¹)
काश्मीरीः (kāśmīrīḥ)
instrumental काश्मीर्या (kāśmīryā) काश्मीरीभ्याम् (kāśmīrībhyām) काश्मीरीभिः (kāśmīrībhiḥ)
dative काश्मीर्यै (kāśmīryai) काश्मीरीभ्याम् (kāśmīrībhyām) काश्मीरीभ्यः (kāśmīrībhyaḥ)
ablative काश्मीर्याः (kāśmīryāḥ)
काश्मीर्यै² (kāśmīryai²)
काश्मीरीभ्याम् (kāśmīrībhyām) काश्मीरीभ्यः (kāśmīrībhyaḥ)
genitive काश्मीर्याः (kāśmīryāḥ)
काश्मीर्यै² (kāśmīryai²)
काश्मीर्योः (kāśmīryoḥ) काश्मीरीणाम् (kāśmīrīṇām)
locative काश्मीर्याम् (kāśmīryām) काश्मीर्योः (kāśmīryoḥ) काश्मीरीषु (kāśmīrīṣu)
vocative काश्मीरि (kāśmīri) काश्मीर्यौ (kāśmīryau)
काश्मीरी¹ (kāśmīrī¹)
काश्मीर्यः (kāśmīryaḥ)
काश्मीरीः¹ (kāśmīrīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of काश्मीर
singular dual plural
nominative काश्मीरम् (kāśmīram) काश्मीरे (kāśmīre) काश्मीराणि (kāśmīrāṇi)
काश्मीरा¹ (kāśmīrā¹)
accusative काश्मीरम् (kāśmīram) काश्मीरे (kāśmīre) काश्मीराणि (kāśmīrāṇi)
काश्मीरा¹ (kāśmīrā¹)
instrumental काश्मीरेण (kāśmīreṇa) काश्मीराभ्याम् (kāśmīrābhyām) काश्मीरैः (kāśmīraiḥ)
काश्मीरेभिः¹ (kāśmīrebhiḥ¹)
dative काश्मीराय (kāśmīrāya) काश्मीराभ्याम् (kāśmīrābhyām) काश्मीरेभ्यः (kāśmīrebhyaḥ)
ablative काश्मीरात् (kāśmīrāt) काश्मीराभ्याम् (kāśmīrābhyām) काश्मीरेभ्यः (kāśmīrebhyaḥ)
genitive काश्मीरस्य (kāśmīrasya) काश्मीरयोः (kāśmīrayoḥ) काश्मीराणाम् (kāśmīrāṇām)
locative काश्मीरे (kāśmīre) काश्मीरयोः (kāśmīrayoḥ) काश्मीरेषु (kāśmīreṣu)
vocative काश्मीर (kāśmīra) काश्मीरे (kāśmīre) काश्मीराणि (kāśmīrāṇi)
काश्मीरा¹ (kāśmīrā¹)
  • ¹Vedic

Noun

edit

काश्मीर (kāśmīra) stemm

  1. a king of Kashmir
  2. the tree Ficus elastica
  3. the tuberous root of the plant Costus speciosus
  4. saffron
  5. (in the plural) the inhabitants of Kashmir

Declension

edit
Masculine a-stem declension of काश्मीर
singular dual plural
nominative काश्मीरः (kāśmīraḥ) काश्मीरौ (kāśmīrau)
काश्मीरा¹ (kāśmīrā¹)
काश्मीराः (kāśmīrāḥ)
काश्मीरासः¹ (kāśmīrāsaḥ¹)
accusative काश्मीरम् (kāśmīram) काश्मीरौ (kāśmīrau)
काश्मीरा¹ (kāśmīrā¹)
काश्मीरान् (kāśmīrān)
instrumental काश्मीरेण (kāśmīreṇa) काश्मीराभ्याम् (kāśmīrābhyām) काश्मीरैः (kāśmīraiḥ)
काश्मीरेभिः¹ (kāśmīrebhiḥ¹)
dative काश्मीराय (kāśmīrāya) काश्मीराभ्याम् (kāśmīrābhyām) काश्मीरेभ्यः (kāśmīrebhyaḥ)
ablative काश्मीरात् (kāśmīrāt) काश्मीराभ्याम् (kāśmīrābhyām) काश्मीरेभ्यः (kāśmīrebhyaḥ)
genitive काश्मीरस्य (kāśmīrasya) काश्मीरयोः (kāśmīrayoḥ) काश्मीराणाम् (kāśmīrāṇām)
locative काश्मीरे (kāśmīre) काश्मीरयोः (kāśmīrayoḥ) काश्मीरेषु (kāśmīreṣu)
vocative काश्मीर (kāśmīra) काश्मीरौ (kāśmīrau)
काश्मीरा¹ (kāśmīrā¹)
काश्मीराः (kāśmīrāḥ)
काश्मीरासः¹ (kāśmīrāsaḥ¹)
  • ¹Vedic

References

edit