काश्मीर

Hindi

edit

Proper noun

edit

काश्मीर (kāśmīrm

  1. Misspelling of कश्मीर (kaśmīr).

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Vṛddhi derivative of कश्मीर (kaśmīra).

Pronunciation

edit

Adjective

edit

काश्मीर (kāśmīra) stem

  1. living in, born in or coming from kaśmīra

Declension

edit
Masculine a-stem declension of काश्मीर (kāśmīra)
Singular Dual Plural
Nominative काश्मीरः
kāśmīraḥ
काश्मीरौ / काश्मीरा¹
kāśmīrau / kāśmīrā¹
काश्मीराः / काश्मीरासः¹
kāśmīrāḥ / kāśmīrāsaḥ¹
Vocative काश्मीर
kāśmīra
काश्मीरौ / काश्मीरा¹
kāśmīrau / kāśmīrā¹
काश्मीराः / काश्मीरासः¹
kāśmīrāḥ / kāśmīrāsaḥ¹
Accusative काश्मीरम्
kāśmīram
काश्मीरौ / काश्मीरा¹
kāśmīrau / kāśmīrā¹
काश्मीरान्
kāśmīrān
Instrumental काश्मीरेण
kāśmīreṇa
काश्मीराभ्याम्
kāśmīrābhyām
काश्मीरैः / काश्मीरेभिः¹
kāśmīraiḥ / kāśmīrebhiḥ¹
Dative काश्मीराय
kāśmīrāya
काश्मीराभ्याम्
kāśmīrābhyām
काश्मीरेभ्यः
kāśmīrebhyaḥ
Ablative काश्मीरात्
kāśmīrāt
काश्मीराभ्याम्
kāśmīrābhyām
काश्मीरेभ्यः
kāśmīrebhyaḥ
Genitive काश्मीरस्य
kāśmīrasya
काश्मीरयोः
kāśmīrayoḥ
काश्मीराणाम्
kāśmīrāṇām
Locative काश्मीरे
kāśmīre
काश्मीरयोः
kāśmīrayoḥ
काश्मीरेषु
kāśmīreṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of काश्मीरी (kāśmīrī)
Singular Dual Plural
Nominative काश्मीरी
kāśmīrī
काश्मीर्यौ / काश्मीरी¹
kāśmīryau / kāśmīrī¹
काश्मीर्यः / काश्मीरीः¹
kāśmīryaḥ / kāśmīrīḥ¹
Vocative काश्मीरि
kāśmīri
काश्मीर्यौ / काश्मीरी¹
kāśmīryau / kāśmīrī¹
काश्मीर्यः / काश्मीरीः¹
kāśmīryaḥ / kāśmīrīḥ¹
Accusative काश्मीरीम्
kāśmīrīm
काश्मीर्यौ / काश्मीरी¹
kāśmīryau / kāśmīrī¹
काश्मीरीः
kāśmīrīḥ
Instrumental काश्मीर्या
kāśmīryā
काश्मीरीभ्याम्
kāśmīrībhyām
काश्मीरीभिः
kāśmīrībhiḥ
Dative काश्मीर्यै
kāśmīryai
काश्मीरीभ्याम्
kāśmīrībhyām
काश्मीरीभ्यः
kāśmīrībhyaḥ
Ablative काश्मीर्याः / काश्मीर्यै²
kāśmīryāḥ / kāśmīryai²
काश्मीरीभ्याम्
kāśmīrībhyām
काश्मीरीभ्यः
kāśmīrībhyaḥ
Genitive काश्मीर्याः / काश्मीर्यै²
kāśmīryāḥ / kāśmīryai²
काश्मीर्योः
kāśmīryoḥ
काश्मीरीणाम्
kāśmīrīṇām
Locative काश्मीर्याम्
kāśmīryām
काश्मीर्योः
kāśmīryoḥ
काश्मीरीषु
kāśmīrīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of काश्मीर (kāśmīra)
Singular Dual Plural
Nominative काश्मीरम्
kāśmīram
काश्मीरे
kāśmīre
काश्मीराणि / काश्मीरा¹
kāśmīrāṇi / kāśmīrā¹
Vocative काश्मीर
kāśmīra
काश्मीरे
kāśmīre
काश्मीराणि / काश्मीरा¹
kāśmīrāṇi / kāśmīrā¹
Accusative काश्मीरम्
kāśmīram
काश्मीरे
kāśmīre
काश्मीराणि / काश्मीरा¹
kāśmīrāṇi / kāśmīrā¹
Instrumental काश्मीरेण
kāśmīreṇa
काश्मीराभ्याम्
kāśmīrābhyām
काश्मीरैः / काश्मीरेभिः¹
kāśmīraiḥ / kāśmīrebhiḥ¹
Dative काश्मीराय
kāśmīrāya
काश्मीराभ्याम्
kāśmīrābhyām
काश्मीरेभ्यः
kāśmīrebhyaḥ
Ablative काश्मीरात्
kāśmīrāt
काश्मीराभ्याम्
kāśmīrābhyām
काश्मीरेभ्यः
kāśmīrebhyaḥ
Genitive काश्मीरस्य
kāśmīrasya
काश्मीरयोः
kāśmīrayoḥ
काश्मीराणाम्
kāśmīrāṇām
Locative काश्मीरे
kāśmīre
काश्मीरयोः
kāśmīrayoḥ
काश्मीरेषु
kāśmīreṣu
Notes
  • ¹Vedic

Noun

edit

काश्मीर (kāśmīra) stemm

  1. a king of Kashmir
  2. the tree Ficus elastica
  3. the tuberous root of the plant Costus speciosus
  4. saffron
  5. (in the plural) the inhabitants of Kashmir

Declension

edit
Masculine a-stem declension of काश्मीर (kāśmīra)
Singular Dual Plural
Nominative काश्मीरः
kāśmīraḥ
काश्मीरौ / काश्मीरा¹
kāśmīrau / kāśmīrā¹
काश्मीराः / काश्मीरासः¹
kāśmīrāḥ / kāśmīrāsaḥ¹
Vocative काश्मीर
kāśmīra
काश्मीरौ / काश्मीरा¹
kāśmīrau / kāśmīrā¹
काश्मीराः / काश्मीरासः¹
kāśmīrāḥ / kāśmīrāsaḥ¹
Accusative काश्मीरम्
kāśmīram
काश्मीरौ / काश्मीरा¹
kāśmīrau / kāśmīrā¹
काश्मीरान्
kāśmīrān
Instrumental काश्मीरेण
kāśmīreṇa
काश्मीराभ्याम्
kāśmīrābhyām
काश्मीरैः / काश्मीरेभिः¹
kāśmīraiḥ / kāśmīrebhiḥ¹
Dative काश्मीराय
kāśmīrāya
काश्मीराभ्याम्
kāśmīrābhyām
काश्मीरेभ्यः
kāśmīrebhyaḥ
Ablative काश्मीरात्
kāśmīrāt
काश्मीराभ्याम्
kāśmīrābhyām
काश्मीरेभ्यः
kāśmīrebhyaḥ
Genitive काश्मीरस्य
kāśmīrasya
काश्मीरयोः
kāśmīrayoḥ
काश्मीराणाम्
kāśmīrāṇām
Locative काश्मीरे
kāśmīre
काश्मीरयोः
kāśmīrayoḥ
काश्मीरेषु
kāśmīreṣu
Notes
  • ¹Vedic

References

edit