कुक्षि

See also: कक्षा

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From an old derivation of Proto-Indo-European *kuḱis ((female) pubic hair; vulva), preserving the original meaning "belly". Cognate with Lithuanian kūšỹs (pubic hair, vulva), Latvian kūsis (pubic hair, vulva), Persian کس (kos, vulva).

Pronunciation

edit

Noun

edit

कुक्षि (kukṣí) stemm

  1. belly
  2. interior
  3. womb

Declension

edit
Masculine i-stem declension of कुक्षि (kukṣí)
Singular Dual Plural
Nominative कुक्षिः
kukṣíḥ
कुक्षी
kukṣī́
कुक्षयः
kukṣáyaḥ
Vocative कुक्षे
kúkṣe
कुक्षी
kúkṣī
कुक्षयः
kúkṣayaḥ
Accusative कुक्षिम्
kukṣím
कुक्षी
kukṣī́
कुक्षीन्
kukṣī́n
Instrumental कुक्षिणा / कुक्ष्या¹
kukṣíṇā / kukṣyā́¹
कुक्षिभ्याम्
kukṣíbhyām
कुक्षिभिः
kukṣíbhiḥ
Dative कुक्षये
kukṣáye
कुक्षिभ्याम्
kukṣíbhyām
कुक्षिभ्यः
kukṣíbhyaḥ
Ablative कुक्षेः
kukṣéḥ
कुक्षिभ्याम्
kukṣíbhyām
कुक्षिभ्यः
kukṣíbhyaḥ
Genitive कुक्षेः
kukṣéḥ
कुक्ष्योः
kukṣyóḥ
कुक्षीणाम्
kukṣīṇā́m
Locative कुक्षौ / कुक्षा¹
kukṣaú / kukṣā́¹
कुक्ष्योः
kukṣyóḥ
कुक्षिषु
kukṣíṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit