Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Borrowed from Dravidian; compare Tamil குடி (kuṭi, house, home), and see there for more.

Pronunciation

edit

Noun

edit

कुटि (kuṭi) stemf

  1. a "curvature, curve"
  2. a hut, cottage, hall, shop

Declension

edit
Feminine i-stem declension of कुटि (kuṭi)
Singular Dual Plural
Nominative कुटिः
kuṭiḥ
कुटी
kuṭī
कुटयः
kuṭayaḥ
Vocative कुटे
kuṭe
कुटी
kuṭī
कुटयः
kuṭayaḥ
Accusative कुटिम्
kuṭim
कुटी
kuṭī
कुटीः
kuṭīḥ
Instrumental कुट्या / कुटी¹
kuṭyā / kuṭī¹
कुटिभ्याम्
kuṭibhyām
कुटिभिः
kuṭibhiḥ
Dative कुटये / कुट्यै² / कुटी¹
kuṭaye / kuṭyai² / kuṭī¹
कुटिभ्याम्
kuṭibhyām
कुटिभ्यः
kuṭibhyaḥ
Ablative कुटेः / कुट्याः² / कुट्यै³
kuṭeḥ / kuṭyāḥ² / kuṭyai³
कुटिभ्याम्
kuṭibhyām
कुटिभ्यः
kuṭibhyaḥ
Genitive कुटेः / कुट्याः² / कुट्यै³
kuṭeḥ / kuṭyāḥ² / kuṭyai³
कुट्योः
kuṭyoḥ
कुटीनाम्
kuṭīnām
Locative कुटौ / कुट्याम्² / कुटा¹
kuṭau / kuṭyām² / kuṭā¹
कुट्योः
kuṭyoḥ
कुटिषु
kuṭiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Derived terms

edit

References

edit
  • Monier Williams (1899) “कुटि”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 288/2.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 362