कुटुम्ब

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From कुटि (kuṭi, a hut, cottage) + *उम्ब (umba, suffix of indeterminate origin).

Pronunciation

edit

Noun

edit

कुटुम्ब (kúṭumba) stemn

  1. a household, members of a household, family
  2. the care of a family, housekeeping (hence metaphorically, care or anxiety about anything)

Declension

edit
Neuter a-stem declension of कुटुम्ब (kúṭumba)
Singular Dual Plural
Nominative कुटुम्बम्
kúṭumbam
कुटुम्बे
kúṭumbe
कुटुम्बानि / कुटुम्बा¹
kúṭumbāni / kúṭumbā¹
Vocative कुटुम्ब
kúṭumba
कुटुम्बे
kúṭumbe
कुटुम्बानि / कुटुम्बा¹
kúṭumbāni / kúṭumbā¹
Accusative कुटुम्बम्
kúṭumbam
कुटुम्बे
kúṭumbe
कुटुम्बानि / कुटुम्बा¹
kúṭumbāni / kúṭumbā¹
Instrumental कुटुम्बेन
kúṭumbena
कुटुम्बाभ्याम्
kúṭumbābhyām
कुटुम्बैः / कुटुम्बेभिः¹
kúṭumbaiḥ / kúṭumbebhiḥ¹
Dative कुटुम्बाय
kúṭumbāya
कुटुम्बाभ्याम्
kúṭumbābhyām
कुटुम्बेभ्यः
kúṭumbebhyaḥ
Ablative कुटुम्बात्
kúṭumbāt
कुटुम्बाभ्याम्
kúṭumbābhyām
कुटुम्बेभ्यः
kúṭumbebhyaḥ
Genitive कुटुम्बस्य
kúṭumbasya
कुटुम्बयोः
kúṭumbayoḥ
कुटुम्बानाम्
kúṭumbānām
Locative कुटुम्बे
kúṭumbe
कुटुम्बयोः
kúṭumbayoḥ
कुटुम्बेषु
kúṭumbeṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit
  • Monier Williams (1899) “कुटुम्ब”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 288/3.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 362