Sanskrit

edit

Alternative scripts

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Proper noun

edit

कुभा (kúbhā) stemf

  1. Kabul (a river in Afghanistan and Pakistan)
  2. (Vedic religion) the river Kabul personified as a goddess
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.53.9:
      मा वो॑ र॒सानि॑तभा॒ कुभा॒ क्रुमु॒र्मा व॒: सिन्धु॒र्नि री॑रमत्।
      मा व॒: परि॑ष्ठात्स॒रयु॑: पुरी॒षिण्य॒स्मे इत्सु॒म्नम॑स्तु वः॥
      mā́ vo rasā́nitabhā kúbhā krúmurmā́ va: síndhurní rīramat.
      mā́ va: páriṣṭhātsaráyu: purīṣíṇyasmé ítsumnámastu vaḥ.
      So let not Rasa, Krumu, or Anitabha, Kubhā, or Sindhu hold you back.
      Let not the watery Sarayu obstruct your way. With us be all the bliss ye give.

Declension

edit
Feminine ā-stem declension of कुभा (kúbhā)
Singular Dual Plural
Nominative कुभा
kúbhā
कुभे
kúbhe
कुभाः
kúbhāḥ
Vocative कुभे
kúbhe
कुभे
kúbhe
कुभाः
kúbhāḥ
Accusative कुभाम्
kúbhām
कुभे
kúbhe
कुभाः
kúbhāḥ
Instrumental कुभया / कुभा¹
kúbhayā / kúbhā¹
कुभाभ्याम्
kúbhābhyām
कुभाभिः
kúbhābhiḥ
Dative कुभायै
kúbhāyai
कुभाभ्याम्
kúbhābhyām
कुभाभ्यः
kúbhābhyaḥ
Ablative कुभायाः / कुभायै²
kúbhāyāḥ / kúbhāyai²
कुभाभ्याम्
kúbhābhyām
कुभाभ्यः
kúbhābhyaḥ
Genitive कुभायाः / कुभायै²
kúbhāyāḥ / kúbhāyai²
कुभयोः
kúbhayoḥ
कुभानाम्
kúbhānām
Locative कुभायाम्
kúbhāyām
कुभयोः
kúbhayoḥ
कुभासु
kúbhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas