कृच्छ्र

Sanskrit edit

Alternative forms edit

Pronunciation edit

  • (Vedic) IPA(key): /kr̩t.t͡ɕʰɾɐ́/, [kr̩t̚.t͡ɕʰɾɐ́]
  • (Classical) IPA(key): /ˈkr̩t̪.t͡ɕʰɾɐ/, [ˈkr̩t̪̚.t͡ɕʰɾɐ]

Noun edit

कृच्छ्र (kṛcchrá) stemn

  1. trouble; pain; calamity; difficulty; hardship; affliction
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 4.7.9:
      व्यसने वार्थ कृच्छ्रे वा भये वा जीवितान्तगे ।
      विमृशन् वै स्वया बुद्ध्या धृतिमान् नावसीदति ॥
      vyasane vārtha kṛcchre vā bhaye vā jīvitāntage .
      vimṛśan vai svayā buddhyā dhṛtimān nāvasīdati .
      In misfortune or in hardship, in terror or in mortal peril,
      It is the sensible and firm who stays afloat by his own wisdom.

Declension edit

Neuter a-stem declension of कृच्छ्र (kṛcchrá)
Singular Dual Plural
Nominative कृच्छ्रम्
kṛcchrám
कृच्छ्रे
kṛcchré
कृच्छ्राणि / कृच्छ्रा¹
kṛcchrā́ṇi / kṛcchrā́¹
Vocative कृच्छ्र
kṛ́cchra
कृच्छ्रे
kṛ́cchre
कृच्छ्राणि / कृच्छ्रा¹
kṛ́cchrāṇi / kṛ́cchrā¹
Accusative कृच्छ्रम्
kṛcchrám
कृच्छ्रे
kṛcchré
कृच्छ्राणि / कृच्छ्रा¹
kṛcchrā́ṇi / kṛcchrā́¹
Instrumental कृच्छ्रेण
kṛcchréṇa
कृच्छ्राभ्याम्
kṛcchrā́bhyām
कृच्छ्रैः / कृच्छ्रेभिः¹
kṛcchraíḥ / kṛcchrébhiḥ¹
Dative कृच्छ्राय
kṛcchrā́ya
कृच्छ्राभ्याम्
kṛcchrā́bhyām
कृच्छ्रेभ्यः
kṛcchrébhyaḥ
Ablative कृच्छ्रात्
kṛcchrā́t
कृच्छ्राभ्याम्
kṛcchrā́bhyām
कृच्छ्रेभ्यः
kṛcchrébhyaḥ
Genitive कृच्छ्रस्य
kṛcchrásya
कृच्छ्रयोः
kṛcchráyoḥ
कृच्छ्राणाम्
kṛcchrā́ṇām
Locative कृच्छ्रे
kṛcchré
कृच्छ्रयोः
kṛcchráyoḥ
कृच्छ्रेषु
kṛcchréṣu
Notes
  • ¹Vedic

Adjective edit

कृच्छ्र (kṛcchrá) stem

  1. wicked; evil; painful; difficult
    • Lakṣmīnārāyaṇasaṃhitā 2.221.31:
      पुनश्च कलुषं कृत्वा कृच्छ्रे लोके भवन्ति ते।
      punaśca kaluṣaṃ kṛtvā kṛcchre loke bhavanti te.
      Having done evil deeds repeatedly, they (sinners) stay in the evil world.

Declension edit

Masculine a-stem declension of कृच्छ्र (kṛcchrá)
Singular Dual Plural
Nominative कृच्छ्रः
kṛcchráḥ
कृच्छ्रौ / कृच्छ्रा¹
kṛcchraú / kṛcchrā́¹
कृच्छ्राः / कृच्छ्रासः¹
kṛcchrā́ḥ / kṛcchrā́saḥ¹
Vocative कृच्छ्र
kṛ́cchra
कृच्छ्रौ / कृच्छ्रा¹
kṛ́cchrau / kṛ́cchrā¹
कृच्छ्राः / कृच्छ्रासः¹
kṛ́cchrāḥ / kṛ́cchrāsaḥ¹
Accusative कृच्छ्रम्
kṛcchrám
कृच्छ्रौ / कृच्छ्रा¹
kṛcchraú / kṛcchrā́¹
कृच्छ्रान्
kṛcchrā́n
Instrumental कृच्छ्रेण
kṛcchréṇa
कृच्छ्राभ्याम्
kṛcchrā́bhyām
कृच्छ्रैः / कृच्छ्रेभिः¹
kṛcchraíḥ / kṛcchrébhiḥ¹
Dative कृच्छ्राय
kṛcchrā́ya
कृच्छ्राभ्याम्
kṛcchrā́bhyām
कृच्छ्रेभ्यः
kṛcchrébhyaḥ
Ablative कृच्छ्रात्
kṛcchrā́t
कृच्छ्राभ्याम्
kṛcchrā́bhyām
कृच्छ्रेभ्यः
kṛcchrébhyaḥ
Genitive कृच्छ्रस्य
kṛcchrásya
कृच्छ्रयोः
kṛcchráyoḥ
कृच्छ्राणाम्
kṛcchrā́ṇām
Locative कृच्छ्रे
kṛcchré
कृच्छ्रयोः
kṛcchráyoḥ
कृच्छ्रेषु
kṛcchréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कृच्छ्रा (kṛcchrā́)
Singular Dual Plural
Nominative कृच्छ्रा
kṛcchrā́
कृच्छ्रे
kṛcchré
कृच्छ्राः
kṛcchrā́ḥ
Vocative कृच्छ्रे
kṛ́cchre
कृच्छ्रे
kṛ́cchre
कृच्छ्राः
kṛ́cchrāḥ
Accusative कृच्छ्राम्
kṛcchrā́m
कृच्छ्रे
kṛcchré
कृच्छ्राः
kṛcchrā́ḥ
Instrumental कृच्छ्रया / कृच्छ्रा¹
kṛcchráyā / kṛcchrā́¹
कृच्छ्राभ्याम्
kṛcchrā́bhyām
कृच्छ्राभिः
kṛcchrā́bhiḥ
Dative कृच्छ्रायै
kṛcchrā́yai
कृच्छ्राभ्याम्
kṛcchrā́bhyām
कृच्छ्राभ्यः
kṛcchrā́bhyaḥ
Ablative कृच्छ्रायाः / कृच्छ्रायै²
kṛcchrā́yāḥ / kṛcchrā́yai²
कृच्छ्राभ्याम्
kṛcchrā́bhyām
कृच्छ्राभ्यः
kṛcchrā́bhyaḥ
Genitive कृच्छ्रायाः / कृच्छ्रायै²
kṛcchrā́yāḥ / kṛcchrā́yai²
कृच्छ्रयोः
kṛcchráyoḥ
कृच्छ्राणाम्
kṛcchrā́ṇām
Locative कृच्छ्रायाम्
kṛcchrā́yām
कृच्छ्रयोः
kṛcchráyoḥ
कृच्छ्रासु
kṛcchrā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कृच्छ्र (kṛcchrá)
Singular Dual Plural
Nominative कृच्छ्रम्
kṛcchrám
कृच्छ्रे
kṛcchré
कृच्छ्राणि / कृच्छ्रा¹
kṛcchrā́ṇi / kṛcchrā́¹
Vocative कृच्छ्र
kṛ́cchra
कृच्छ्रे
kṛ́cchre
कृच्छ्राणि / कृच्छ्रा¹
kṛ́cchrāṇi / kṛ́cchrā¹
Accusative कृच्छ्रम्
kṛcchrám
कृच्छ्रे
kṛcchré
कृच्छ्राणि / कृच्छ्रा¹
kṛcchrā́ṇi / kṛcchrā́¹
Instrumental कृच्छ्रेण
kṛcchréṇa
कृच्छ्राभ्याम्
kṛcchrā́bhyām
कृच्छ्रैः / कृच्छ्रेभिः¹
kṛcchraíḥ / kṛcchrébhiḥ¹
Dative कृच्छ्राय
kṛcchrā́ya
कृच्छ्राभ्याम्
kṛcchrā́bhyām
कृच्छ्रेभ्यः
kṛcchrébhyaḥ
Ablative कृच्छ्रात्
kṛcchrā́t
कृच्छ्राभ्याम्
kṛcchrā́bhyām
कृच्छ्रेभ्यः
kṛcchrébhyaḥ
Genitive कृच्छ्रस्य
kṛcchrásya
कृच्छ्रयोः
kṛcchráyoḥ
कृच्छ्राणाम्
kṛcchrā́ṇām
Locative कृच्छ्रे
kṛcchré
कृच्छ्रयोः
kṛcchráyoḥ
कृच्छ्रेषु
kṛcchréṣu
Notes
  • ¹Vedic

Descendants edit

  • Bengali: কেচ্ছা (keccha)

References edit