कृणोति

Sanskrit edit

Alternative forms edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *kr̥náwti (to do, make), from Proto-Indo-European *kʷr̥-néw-ti ~ *kʷr̥-nw-énti, from *kʷer- (to do, make). Cognate with Avestan 𐬐𐬆𐬭𐬆𐬥𐬀𐬊𐬌𐬙𐬌 (kərənaoiti, makes, does).

Pronunciation edit

Verb edit

कृणोति (kṛṇóti) third-singular present indicative (root कृ, class 5, type P) (Vedic)

  1. to do, make
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.64.1:
      कृणोति विश्वा सुपथा सुगान्यभूदु वस्वी दक्षिणा मघोनी ॥
      kṛṇoti viśvā supathā sugānyabhūdu vasvī dakṣiṇā maghonī .
      She makes all paths easy and fair to travel, and truly has shown herself benign and friendly.

Conjugation edit

Present: कृणोति (kṛṇóti), कृणुते (kṛṇuté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third कृणोति
kṛṇóti
कृणुतः
kṛṇutáḥ
कृण्वन्ति
kṛṇvánti
कृणुते
kṛṇuté
कृण्वाते
kṛṇvā́te
कृण्वते
kṛṇváte
Second कृणोषि
kṛṇóṣi
कृणुथः
kṛṇutháḥ
कृणुथ
kṛṇuthá
कृणुषे
kṛṇuṣé
कृण्वाथे
kṛṇvā́the
कृणुध्वे
kṛṇudhvé
First कृणोमि
kṛṇómi
कृण्वः / कृणुवः
kṛṇváḥ / kṛṇuváḥ
कृण्मः / कृणुमः
kṛṇmáḥ / kṛṇumáḥ
कृण्वे
kṛṇvé
कृण्वहे / कृणुवहे
kṛṇváhe / kṛṇuváhe
कृण्महे / कृणुमहे
kṛṇmáhe / kṛṇumáhe
Imperative
Third कृणोतु
kṛṇótu
कृणुताम्
kṛṇutā́m
कृण्वन्तु
kṛṇvántu
कृणुताम्
kṛṇutā́m
कृण्वाताम्
kṛṇvā́tām
कृण्वताम्
kṛṇvátām
Second कृणु / कृणुहि¹
kṛṇú / kṛṇuhí¹
कृणुतम्
kṛṇutám
कृणुत
kṛṇutá
कृणुष्व
kṛṇuṣvá
कृण्वाथाम्
kṛṇvā́thām
कृणुध्वम्
kṛṇudhvám
First कृणवानि
kṛṇávāni
कृणवाव
kṛṇávāva
कृणवाम
kṛṇávāma
कृणवै
kṛṇávai
कृणवावहै
kṛṇávāvahai
कृणवामहै
kṛṇávāmahai
Optative/Potential
Third कृणुयात्
kṛṇuyā́t
कृणुयाताम्
kṛṇuyā́tām
कृणुयुः
kṛṇuyúḥ
कृण्वीत
kṛṇvītá
कृण्वीयाताम्
kṛṇvīyā́tām
कृण्वीरन्
kṛṇvīrán
Second कृणुयाः
kṛṇuyā́ḥ
कृणुयातम्
kṛṇuyā́tam
कृणुयात
kṛṇuyā́ta
कृण्वीथाः
kṛṇvīthā́ḥ
कृण्वीयाथाम्
kṛṇvīyā́thām
कृण्वीध्वम्
kṛṇvīdhvám
First कृणुयाम्
kṛṇuyā́m
कृणुयाव
kṛṇuyā́va
कृणुयाम
kṛṇuyā́ma
कृण्वीय
kṛṇvīyá
कृण्वीवहि
kṛṇvīváhi
कृण्वीमहि
kṛṇvīmáhi
Participles
कृण्वत्
kṛṇvát
कृण्वान
kṛṇvāná
Notes
  • ¹Vedic

Descendants edit

  • Later Sanskrit: करोति (karóti) (< *kr̥róti < kr̥ṇóti) (see there for further descendants)