Sanskrit

edit

Etymology

edit

From Proto-Indo-Aryan *kr̥śás, from Proto-Indo-Iranian *kr̥ćás (thin), from Proto-Indo-European *kr̥ḱós (thin, emaciated), from *kerḱ- (to wane, become thin). Cognate with Avestan 𐬐𐬆𐬭𐬆𐬯𐬀 (kərəsa, thin), Latin cracens, Old Norse horr, Lithuanian káršti (to grow old), Czech krsati (to become thin).

Pronunciation

edit

Adjective

edit

कृश (kṛśá) stem

  1. emaciated
  2. thin, lean
    Synonym: तनु (tanú)
  3. weak, feeble
  4. small, little, minute, insignificant

Declension

edit
Masculine a-stem declension of कृश
Nom. sg. कृशः (kṛśaḥ)
Gen. sg. कृशस्य (kṛśasya)
Singular Dual Plural
Nominative कृशः (kṛśaḥ) कृशौ (kṛśau) कृशाः (kṛśāḥ)
Vocative कृश (kṛśa) कृशौ (kṛśau) कृशाः (kṛśāḥ)
Accusative कृशम् (kṛśam) कृशौ (kṛśau) कृशान् (kṛśān)
Instrumental कृशेन (kṛśena) कृशाभ्याम् (kṛśābhyām) कृशैः (kṛśaiḥ)
Dative कृशाय (kṛśāya) कृशाभ्याम् (kṛśābhyām) कृशेभ्यः (kṛśebhyaḥ)
Ablative कृशात् (kṛśāt) कृशाभ्याम् (kṛśābhyām) कृशेभ्यः (kṛśebhyaḥ)
Genitive कृशस्य (kṛśasya) कृशयोः (kṛśayoḥ) कृशानाम् (kṛśānām)
Locative कृशे (kṛśe) कृशयोः (kṛśayoḥ) कृशेषु (kṛśeṣu)
Feminine ā-stem declension of कृश
Nom. sg. कृशा (kṛśā)
Gen. sg. कृशायाः (kṛśāyāḥ)
Singular Dual Plural
Nominative कृशा (kṛśā) कृशे (kṛśe) कृशाः (kṛśāḥ)
Vocative कृशे (kṛśe) कृशे (kṛśe) कृशाः (kṛśāḥ)
Accusative कृशाम् (kṛśām) कृशे (kṛśe) कृशाः (kṛśāḥ)
Instrumental कृशया (kṛśayā) कृशाभ्याम् (kṛśābhyām) कृशाभिः (kṛśābhiḥ)
Dative कृशायै (kṛśāyai) कृशाभ्याम् (kṛśābhyām) कृशाभ्यः (kṛśābhyaḥ)
Ablative कृशायाः (kṛśāyāḥ) कृशाभ्याम् (kṛśābhyām) कृशाभ्यः (kṛśābhyaḥ)
Genitive कृशायाः (kṛśāyāḥ) कृशयोः (kṛśayoḥ) कृशानाम् (kṛśānām)
Locative कृशायाम् (kṛśāyām) कृशयोः (kṛśayoḥ) कृशासु (kṛśāsu)
Neuter a-stem declension of कृश
Nom. sg. कृशम् (kṛśam)
Gen. sg. कृशस्य (kṛśasya)
Singular Dual Plural
Nominative कृशम् (kṛśam) कृशे (kṛśe) कृशानि (kṛśāni)
Vocative कृश (kṛśa) कृशे (kṛśe) कृशानि (kṛśāni)
Accusative कृशम् (kṛśam) कृशे (kṛśe) कृशानि (kṛśāni)
Instrumental कृशेन (kṛśena) कृशाभ्याम् (kṛśābhyām) कृशैः (kṛśaiḥ)
Dative कृशाय (kṛśāya) कृशाभ्याम् (kṛśābhyām) कृशेभ्यः (kṛśebhyaḥ)
Ablative कृशात् (kṛśāt) कृशाभ्याम् (kṛśābhyām) कृशेभ्यः (kṛśebhyaḥ)
Genitive कृशस्य (kṛśasya) कृशयोः (kṛśayoḥ) कृशानाम् (kṛśānām)
Locative कृशे (kṛśe) कृशयोः (kṛśayoḥ) कृशेषु (kṛśeṣu)

Descendants

edit
  • Pali: kisa
  • Maharastri Prakrit: 𑀓𑀺𑀲 (kisa)