कृष्णव्याल

Sanskrit edit

Etymology edit

From कृष्ण (kṛṣṇa) +‎ व्याल (vyāla).

Pronunciation edit

Noun edit

कृष्णव्याल (kṛṣṇavyāla) stemm

  1. (botany) scarlet leadwort (Plumbago rosea)

Declension edit

Masculine a-stem declension of कृष्णव्याल (kṛṣṇavyāla)
Singular Dual Plural
Nominative कृष्णव्यालः
kṛṣṇavyālaḥ
कृष्णव्यालौ / कृष्णव्याला¹
kṛṣṇavyālau / kṛṣṇavyālā¹
कृष्णव्यालाः / कृष्णव्यालासः¹
kṛṣṇavyālāḥ / kṛṣṇavyālāsaḥ¹
Vocative कृष्णव्याल
kṛṣṇavyāla
कृष्णव्यालौ / कृष्णव्याला¹
kṛṣṇavyālau / kṛṣṇavyālā¹
कृष्णव्यालाः / कृष्णव्यालासः¹
kṛṣṇavyālāḥ / kṛṣṇavyālāsaḥ¹
Accusative कृष्णव्यालम्
kṛṣṇavyālam
कृष्णव्यालौ / कृष्णव्याला¹
kṛṣṇavyālau / kṛṣṇavyālā¹
कृष्णव्यालान्
kṛṣṇavyālān
Instrumental कृष्णव्यालेन
kṛṣṇavyālena
कृष्णव्यालाभ्याम्
kṛṣṇavyālābhyām
कृष्णव्यालैः / कृष्णव्यालेभिः¹
kṛṣṇavyālaiḥ / kṛṣṇavyālebhiḥ¹
Dative कृष्णव्यालाय
kṛṣṇavyālāya
कृष्णव्यालाभ्याम्
kṛṣṇavyālābhyām
कृष्णव्यालेभ्यः
kṛṣṇavyālebhyaḥ
Ablative कृष्णव्यालात्
kṛṣṇavyālāt
कृष्णव्यालाभ्याम्
kṛṣṇavyālābhyām
कृष्णव्यालेभ्यः
kṛṣṇavyālebhyaḥ
Genitive कृष्णव्यालस्य
kṛṣṇavyālasya
कृष्णव्यालयोः
kṛṣṇavyālayoḥ
कृष्णव्यालानाम्
kṛṣṇavyālānām
Locative कृष्णव्याले
kṛṣṇavyāle
कृष्णव्यालयोः
kṛṣṇavyālayoḥ
कृष्णव्यालेषु
kṛṣṇavyāleṣu
Notes
  • ¹Vedic

Synonyms edit