केशिन्

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of केश (kéśa, hair) +‎ -इन् (-in, possesing)

Pronunciation

edit

Adjective

edit

केशिन् (kéśin) stem

  1. having fine or long hair
  2. having a mane

Declension

edit
Masculine in-stem declension of केशिन् (kéśin)
Singular Dual Plural
Nominative केशी
kéśī
केशिनौ / केशिना¹
kéśinau / kéśinā¹
केशिनः
kéśinaḥ
Vocative केशिन्
kéśin
केशिनौ / केशिना¹
kéśinau / kéśinā¹
केशिनः
kéśinaḥ
Accusative केशिनम्
kéśinam
केशिनौ / केशिना¹
kéśinau / kéśinā¹
केशिनः
kéśinaḥ
Instrumental केशिना
kéśinā
केशिभ्याम्
kéśibhyām
केशिभिः
kéśibhiḥ
Dative केशिने
kéśine
केशिभ्याम्
kéśibhyām
केशिभ्यः
kéśibhyaḥ
Ablative केशिनः
kéśinaḥ
केशिभ्याम्
kéśibhyām
केशिभ्यः
kéśibhyaḥ
Genitive केशिनः
kéśinaḥ
केशिनोः
kéśinoḥ
केशिनाम्
kéśinām
Locative केशिनि
kéśini
केशिनोः
kéśinoḥ
केशिषु
kéśiṣu
Notes
  • ¹Vedic
Feminine in-stem declension of केशिन् (kéśin)
Singular Dual Plural
Nominative केशी
kéśī
केशिनौ / केशिना¹
kéśinau / kéśinā¹
केशिनः
kéśinaḥ
Vocative केशिन्
kéśin
केशिनौ / केशिना¹
kéśinau / kéśinā¹
केशिनः
kéśinaḥ
Accusative केशिनम्
kéśinam
केशिनौ / केशिना¹
kéśinau / kéśinā¹
केशिनः
kéśinaḥ
Instrumental केशिना
kéśinā
केशिभ्याम्
kéśibhyām
केशिभिः
kéśibhiḥ
Dative केशिने
kéśine
केशिभ्याम्
kéśibhyām
केशिभ्यः
kéśibhyaḥ
Ablative केशिनः
kéśinaḥ
केशिभ्याम्
kéśibhyām
केशिभ्यः
kéśibhyaḥ
Genitive केशिनः
kéśinaḥ
केशिनोः
kéśinoḥ
केशिनाम्
kéśinām
Locative केशिनि
kéśini
केशिनोः
kéśinoḥ
केशिषु
kéśiṣu
Notes
  • ¹Vedic
Neuter in-stem declension of केशिन् (kéśin)
Singular Dual Plural
Nominative केशि
kéśi
केशिनी
kéśinī
केशीनि
kéśīni
Vocative केशि / केशिन्
kéśi / kéśin
केशिनी
kéśinī
केशीनि
kéśīni
Accusative केशि
kéśi
केशिनी
kéśinī
केशीनि
kéśīni
Instrumental केशिना
kéśinā
केशिभ्याम्
kéśibhyām
केशिभिः
kéśibhiḥ
Dative केशिने
kéśine
केशिभ्याम्
kéśibhyām
केशिभ्यः
kéśibhyaḥ
Ablative केशिनः
kéśinaḥ
केशिभ्याम्
kéśibhyām
केशिभ्यः
kéśibhyaḥ
Genitive केशिनः
kéśinaḥ
केशिनोः
kéśinoḥ
केशिनाम्
kéśinām
Locative केशिनि
kéśini
केशिनोः
kéśinoḥ
केशिषु
kéśiṣu

Noun

edit

केशिन् (kéśin) stemm

  1. (Vedic religion, Hinduism) an epithet of Rudra
  2. (Hinduism) an epithet of Vishnu
  3. (Hinduism) Keshin, a horse demon slain by Krishna.

Declension

edit
Masculine in-stem declension of केशिन् (kéśin)
Singular Dual Plural
Nominative केशी
kéśī
केशिनौ / केशिना¹
kéśinau / kéśinā¹
केशिनः
kéśinaḥ
Vocative केशिन्
kéśin
केशिनौ / केशिना¹
kéśinau / kéśinā¹
केशिनः
kéśinaḥ
Accusative केशिनम्
kéśinam
केशिनौ / केशिना¹
kéśinau / kéśinā¹
केशिनः
kéśinaḥ
Instrumental केशिना
kéśinā
केशिभ्याम्
kéśibhyām
केशिभिः
kéśibhiḥ
Dative केशिने
kéśine
केशिभ्याम्
kéśibhyām
केशिभ्यः
kéśibhyaḥ
Ablative केशिनः
kéśinaḥ
केशिभ्याम्
kéśibhyām
केशिभ्यः
kéśibhyaḥ
Genitive केशिनः
kéśinaḥ
केशिनोः
kéśinoḥ
केशिनाम्
kéśinām
Locative केशिनि
kéśini
केशिनोः
kéśinoḥ
केशिषु
kéśiṣu
Notes
  • ¹Vedic

References

edit
  • Monier William's Sanskrit-English Dictionary, 2nd Ed. 1899.