कौशल्या

Hindi

edit

Alternative forms

edit

Etymology

edit

Borrowed from Sanskrit कौशल्या (kauśalyā).

Pronunciation

edit
  • (Delhi) IPA(key): /kɔː.ʃəl.jɑː/, [kɔː.ʃɐl.jäː]

Proper noun

edit

कौशल्या (kauśalyāf

  1. Kaushalya, wife of दशरथ (daśrath) and mother of राम (rām) in Hindu mythology.
  2. a female given name, Kaushalya, from Sanskrit

Declension

edit

Sanskrit

edit

Alternative forms

edit

Alternative scripts

edit

Etymology

edit

Vṛddhi derivative of कुशल (kuśala) with a -या (-yā) extension.

Pronunciation

edit

Adjective

edit

कौशल्या (kauśalyā) stem

  1. belonging to or coming from Kushala

Declension

edit
Masculine ā-stem declension of कौशल्या (kauśalyā)
Singular Dual Plural
Nominative कौशल्या
kauśalyā
कौशल्ये
kauśalye
कौशल्याः
kauśalyāḥ
Vocative कौशल्ये
kauśalye
कौशल्ये
kauśalye
कौशल्याः
kauśalyāḥ
Accusative कौशल्याम्
kauśalyām
कौशल्ये
kauśalye
कौशल्याः
kauśalyāḥ
Instrumental कौशल्यया / कौशल्या¹
kauśalyayā / kauśalyā¹
कौशल्याभ्याम्
kauśalyābhyām
कौशल्याभिः
kauśalyābhiḥ
Dative कौशल्यायै
kauśalyāyai
कौशल्याभ्याम्
kauśalyābhyām
कौशल्याभ्यः
kauśalyābhyaḥ
Ablative कौशल्यायाः / कौशल्यायै²
kauśalyāyāḥ / kauśalyāyai²
कौशल्याभ्याम्
kauśalyābhyām
कौशल्याभ्यः
kauśalyābhyaḥ
Genitive कौशल्यायाः / कौशल्यायै²
kauśalyāyāḥ / kauśalyāyai²
कौशल्ययोः
kauśalyayoḥ
कौशल्यानाम्
kauśalyānām
Locative कौशल्यायाम्
kauśalyāyām
कौशल्ययोः
kauśalyayoḥ
कौशल्यासु
kauśalyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ā-stem declension of कौशल्या (kauśalyā)
Singular Dual Plural
Nominative कौशल्या
kauśalyā
कौशल्ये
kauśalye
कौशल्याः
kauśalyāḥ
Vocative कौशल्ये
kauśalye
कौशल्ये
kauśalye
कौशल्याः
kauśalyāḥ
Accusative कौशल्याम्
kauśalyām
कौशल्ये
kauśalye
कौशल्याः
kauśalyāḥ
Instrumental कौशल्यया / कौशल्या¹
kauśalyayā / kauśalyā¹
कौशल्याभ्याम्
kauśalyābhyām
कौशल्याभिः
kauśalyābhiḥ
Dative कौशल्यायै
kauśalyāyai
कौशल्याभ्याम्
kauśalyābhyām
कौशल्याभ्यः
kauśalyābhyaḥ
Ablative कौशल्यायाः / कौशल्यायै²
kauśalyāyāḥ / kauśalyāyai²
कौशल्याभ्याम्
kauśalyābhyām
कौशल्याभ्यः
kauśalyābhyaḥ
Genitive कौशल्यायाः / कौशल्यायै²
kauśalyāyāḥ / kauśalyāyai²
कौशल्ययोः
kauśalyayoḥ
कौशल्यानाम्
kauśalyānām
Locative कौशल्यायाम्
kauśalyāyām
कौशल्ययोः
kauśalyayoḥ
कौशल्यासु
kauśalyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter ā-stem declension of कौशल्या (kauśalyā)
Singular Dual Plural
Nominative कौशल्या
kauśalyā
कौशल्ये
kauśalye
कौशल्याः
kauśalyāḥ
Vocative कौशल्ये
kauśalye
कौशल्ये
kauśalye
कौशल्याः
kauśalyāḥ
Accusative कौशल्याम्
kauśalyām
कौशल्ये
kauśalye
कौशल्याः
kauśalyāḥ
Instrumental कौशल्यया / कौशल्या¹
kauśalyayā / kauśalyā¹
कौशल्याभ्याम्
kauśalyābhyām
कौशल्याभिः
kauśalyābhiḥ
Dative कौशल्यायै
kauśalyāyai
कौशल्याभ्याम्
kauśalyābhyām
कौशल्याभ्यः
kauśalyābhyaḥ
Ablative कौशल्यायाः / कौशल्यायै²
kauśalyāyāḥ / kauśalyāyai²
कौशल्याभ्याम्
kauśalyābhyām
कौशल्याभ्यः
kauśalyābhyaḥ
Genitive कौशल्यायाः / कौशल्यायै²
kauśalyāyāḥ / kauśalyāyai²
कौशल्ययोः
kauśalyayoḥ
कौशल्यानाम्
kauśalyānām
Locative कौशल्यायाम्
kauśalyāyām
कौशल्ययोः
kauśalyayoḥ
कौशल्यासु
kauśalyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Proper noun

edit

कौशल्या (kauśalyā) stemf

  1. (Hinduism) Name of Dasharatha's wife and Rāma's mother

Declension

edit
Feminine ā-stem declension of कौशल्या (kauśalyā)
Singular Dual Plural
Nominative कौशल्या
kauśalyā
कौशल्ये
kauśalye
कौशल्याः
kauśalyāḥ
Vocative कौशल्ये
kauśalye
कौशल्ये
kauśalye
कौशल्याः
kauśalyāḥ
Accusative कौशल्याम्
kauśalyām
कौशल्ये
kauśalye
कौशल्याः
kauśalyāḥ
Instrumental कौशल्यया / कौशल्या¹
kauśalyayā / kauśalyā¹
कौशल्याभ्याम्
kauśalyābhyām
कौशल्याभिः
kauśalyābhiḥ
Dative कौशल्यायै
kauśalyāyai
कौशल्याभ्याम्
kauśalyābhyām
कौशल्याभ्यः
kauśalyābhyaḥ
Ablative कौशल्यायाः / कौशल्यायै²
kauśalyāyāḥ / kauśalyāyai²
कौशल्याभ्याम्
kauśalyābhyām
कौशल्याभ्यः
kauśalyābhyaḥ
Genitive कौशल्यायाः / कौशल्यायै²
kauśalyāyāḥ / kauśalyāyai²
कौशल्ययोः
kauśalyayoḥ
कौशल्यानाम्
kauśalyānām
Locative कौशल्यायाम्
kauśalyāyām
कौशल्ययोः
kauśalyayoḥ
कौशल्यासु
kauśalyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

edit

References

edit
  • Apte, Macdonell (2022) “कौशल्या”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]