क्लान्त

Hindi edit

Pronunciation edit

  • (Delhi Hindi) IPA(key): /klɑːnt̪/, [klä̃ːn̪t̪]

Adjective edit

क्लान्त (klānt) (indeclinable)

  1. Alternative spelling of क्लांत (klānt)

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root क्लम् (klam, to be or become fatigued, be weary or exhausted) +‎ -त (-ta). Beekes rejects a connection to Ancient Greek κλαμαράν (klamarán, feeble, weak) as unattractive.[1] MacBain compares Proto-Celtic *klamos (ill, sick).[2]

Pronunciation edit

Adjective edit

क्लान्त (klānta) stem

  1. tired, fatigued, exhausted, languishing, wearied
  2. withered, faded, dried up
  3. thin, emaciated

Declension edit

Masculine a-stem declension of क्लान्त (klānta)
Singular Dual Plural
Nominative क्लान्तः
klāntaḥ
क्लान्तौ / क्लान्ता¹
klāntau / klāntā¹
क्लान्ताः / क्लान्तासः¹
klāntāḥ / klāntāsaḥ¹
Vocative क्लान्त
klānta
क्लान्तौ / क्लान्ता¹
klāntau / klāntā¹
क्लान्ताः / क्लान्तासः¹
klāntāḥ / klāntāsaḥ¹
Accusative क्लान्तम्
klāntam
क्लान्तौ / क्लान्ता¹
klāntau / klāntā¹
क्लान्तान्
klāntān
Instrumental क्लान्तेन
klāntena
क्लान्ताभ्याम्
klāntābhyām
क्लान्तैः / क्लान्तेभिः¹
klāntaiḥ / klāntebhiḥ¹
Dative क्लान्ताय
klāntāya
क्लान्ताभ्याम्
klāntābhyām
क्लान्तेभ्यः
klāntebhyaḥ
Ablative क्लान्तात्
klāntāt
क्लान्ताभ्याम्
klāntābhyām
क्लान्तेभ्यः
klāntebhyaḥ
Genitive क्लान्तस्य
klāntasya
क्लान्तयोः
klāntayoḥ
क्लान्तानाम्
klāntānām
Locative क्लान्ते
klānte
क्लान्तयोः
klāntayoḥ
क्लान्तेषु
klānteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्लान्ता (klāntā)
Singular Dual Plural
Nominative क्लान्ता
klāntā
क्लान्ते
klānte
क्लान्ताः
klāntāḥ
Vocative क्लान्ते
klānte
क्लान्ते
klānte
क्लान्ताः
klāntāḥ
Accusative क्लान्ताम्
klāntām
क्लान्ते
klānte
क्लान्ताः
klāntāḥ
Instrumental क्लान्तया / क्लान्ता¹
klāntayā / klāntā¹
क्लान्ताभ्याम्
klāntābhyām
क्लान्ताभिः
klāntābhiḥ
Dative क्लान्तायै
klāntāyai
क्लान्ताभ्याम्
klāntābhyām
क्लान्ताभ्यः
klāntābhyaḥ
Ablative क्लान्तायाः / क्लान्तायै²
klāntāyāḥ / klāntāyai²
क्लान्ताभ्याम्
klāntābhyām
क्लान्ताभ्यः
klāntābhyaḥ
Genitive क्लान्तायाः / क्लान्तायै²
klāntāyāḥ / klāntāyai²
क्लान्तयोः
klāntayoḥ
क्लान्तानाम्
klāntānām
Locative क्लान्तायाम्
klāntāyām
क्लान्तयोः
klāntayoḥ
क्लान्तासु
klāntāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्लान्त (klānta)
Singular Dual Plural
Nominative क्लान्तम्
klāntam
क्लान्ते
klānte
क्लान्तानि / क्लान्ता¹
klāntāni / klāntā¹
Vocative क्लान्त
klānta
क्लान्ते
klānte
क्लान्तानि / क्लान्ता¹
klāntāni / klāntā¹
Accusative क्लान्तम्
klāntam
क्लान्ते
klānte
क्लान्तानि / क्लान्ता¹
klāntāni / klāntā¹
Instrumental क्लान्तेन
klāntena
क्लान्ताभ्याम्
klāntābhyām
क्लान्तैः / क्लान्तेभिः¹
klāntaiḥ / klāntebhiḥ¹
Dative क्लान्ताय
klāntāya
क्लान्ताभ्याम्
klāntābhyām
क्लान्तेभ्यः
klāntebhyaḥ
Ablative क्लान्तात्
klāntāt
क्लान्ताभ्याम्
klāntābhyām
क्लान्तेभ्यः
klāntebhyaḥ
Genitive क्लान्तस्य
klāntasya
क्लान्तयोः
klāntayoḥ
क्लान्तानाम्
klāntānām
Locative क्लान्ते
klānte
क्लान्तयोः
klāntayoḥ
क्लान्तेषु
klānteṣu
Notes
  • ¹Vedic

Descendants edit

References edit

  1. ^ Beekes, Robert S. P. (2010) “κλαμαράν”, in Etymological Dictionary of Greek (Leiden Indo-European Etymological Dictionary Series; 10), with the assistance of Lucien van Beek, Leiden, Boston: Brill, →ISBN, page 709
  2. ^ MacBain, Alexander, Mackay, Eneas (1911) “cloimh”, in An Etymological Dictionary of the Gaelic Language[1], Stirling, →ISBN

Further reading edit