क्षान्ति

Sanskrit edit

Alternative forms edit

Noun edit

क्षान्ति (kṣānti) stemf

  1. patience, forbearance, endurance, indulgence
    • (Can we date this quote?), The Buddha, Dhammapada(pāḷi) (subsequently translated from Pali to Sanskrit), Yamakavagga, page 26; republished in The Eighteenth Book in the Suttanta-Pitaka: Khuddaka-Nikāya[1], Colombo, 2009:
      5. න හි වෛරෙණ වෛරාණී ශාම්‍යන‍්තීහ කදාචන
      ක්‍ෂාන‍්ත්‍යා වෛරාණී ශම්‍යන‍්ති එෂ ධර්‍මඃ සනාතනඃ.
      5. Na hi vaireṇa vairāṇi śāmyantīha kadācana.
      Kṣāntyā vairāṇi śāmyanti eṣa dharmaḥ sanātanaḥ.
      5. For in this world hatreds are not ever settled by hatred.
      Hatreds are settled by forbearance. This is an eternal truth.
      (literally, “5. For in this world hatreds are not ever settled by hatred.
      Hatreds are settled by forbearance. This truth is eternal.
      ”)
      (Wiktionary translation adapted from translation of the Pali by Ajahn Sujato.)

Declension edit

Feminine i-stem declension of क्षान्ति (kṣānti)
Singular Dual Plural
Nominative क्षान्तिः
kṣāntiḥ
क्षान्ती
kṣāntī
क्षान्तयः
kṣāntayaḥ
Vocative क्षान्ते
kṣānte
क्षान्ती
kṣāntī
क्षान्तयः
kṣāntayaḥ
Accusative क्षान्तिम्
kṣāntim
क्षान्ती
kṣāntī
क्षान्तीः
kṣāntīḥ
Instrumental क्षान्त्या / क्षान्ती¹
kṣāntyā / kṣāntī¹
क्षान्तिभ्याम्
kṣāntibhyām
क्षान्तिभिः
kṣāntibhiḥ
Dative क्षान्तये / क्षान्त्यै² / क्षान्ती¹
kṣāntaye / kṣāntyai² / kṣāntī¹
क्षान्तिभ्याम्
kṣāntibhyām
क्षान्तिभ्यः
kṣāntibhyaḥ
Ablative क्षान्तेः / क्षान्त्याः² / क्षान्त्यै³
kṣānteḥ / kṣāntyāḥ² / kṣāntyai³
क्षान्तिभ्याम्
kṣāntibhyām
क्षान्तिभ्यः
kṣāntibhyaḥ
Genitive क्षान्तेः / क्षान्त्याः² / क्षान्त्यै³
kṣānteḥ / kṣāntyāḥ² / kṣāntyai³
क्षान्त्योः
kṣāntyoḥ
क्षान्तीनाम्
kṣāntīnām
Locative क्षान्तौ / क्षान्त्याम्² / क्षान्ता¹
kṣāntau / kṣāntyām² / kṣāntā¹
क्षान्त्योः
kṣāntyoḥ
क्षान्तिषु
kṣāntiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants edit

See also edit

References edit