क्षान्ति

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root क्षम् (kṣam, to have patience, to forgive) +‎ -ति (-ti).

Pronunciation

edit

Noun

edit

क्षान्ति (kṣānti) stemf

  1. patience, forbearance, endurance
    • c. 400 BCE, Bhagavad Gītā 18.42:
      शमो दमस् तपः शौचं क्षान्तिर् आर्जवम् एव च ।
      ज्ञानं विज्ञानम् आस्तिक्यं ब्रह्मकर्म स्वभावजम् ॥
      śamo damas tapaḥ śaucaṃ kṣāntir ārjavam eva ca.
      jñānaṃ vijñānam āstikyaṃ brahmakarma svabhāvajam.
      Peacefulness, self-control, austerity, purity, patience, straightness, knowledge, wisdom and religiousness are the natural deeds of a Brāhmaṇa.
    • Udānavarga 14.11:
      न हि वैरेण वैराणि शाम्यन्तीह कदाचन ।
      क्षान्त्या वैराणि शाम्यन्येष धर्मः सनातनः ॥
      na hi vaireṇa vairāṇi śāmyantīha kadācana.
      kṣāntyā vairāṇi śāmyanyeṣa dharmaḥ sanātanaḥ.
      For in this world hatreds are not ever settled by hatred.
      Hatreds are settled by forbearance. This is an eternal law.
  2. forgiveness

Declension

edit
Feminine i-stem declension of क्षान्ति (kṣānti)
Singular Dual Plural
Nominative क्षान्तिः
kṣāntiḥ
क्षान्ती
kṣāntī
क्षान्तयः
kṣāntayaḥ
Vocative क्षान्ते
kṣānte
क्षान्ती
kṣāntī
क्षान्तयः
kṣāntayaḥ
Accusative क्षान्तिम्
kṣāntim
क्षान्ती
kṣāntī
क्षान्तीः
kṣāntīḥ
Instrumental क्षान्त्या / क्षान्ती¹
kṣāntyā / kṣāntī¹
क्षान्तिभ्याम्
kṣāntibhyām
क्षान्तिभिः
kṣāntibhiḥ
Dative क्षान्तये / क्षान्त्यै² / क्षान्ती¹
kṣāntaye / kṣāntyai² / kṣāntī¹
क्षान्तिभ्याम्
kṣāntibhyām
क्षान्तिभ्यः
kṣāntibhyaḥ
Ablative क्षान्तेः / क्षान्त्याः² / क्षान्त्यै³
kṣānteḥ / kṣāntyāḥ² / kṣāntyai³
क्षान्तिभ्याम्
kṣāntibhyām
क्षान्तिभ्यः
kṣāntibhyaḥ
Genitive क्षान्तेः / क्षान्त्याः² / क्षान्त्यै³
kṣānteḥ / kṣāntyāḥ² / kṣāntyai³
क्षान्त्योः
kṣāntyoḥ
क्षान्तीनाम्
kṣāntīnām
Locative क्षान्तौ / क्षान्त्याम्² / क्षान्ता¹
kṣāntau / kṣāntyām² / kṣāntā¹
क्षान्त्योः
kṣāntyoḥ
क्षान्तिषु
kṣāntiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

edit

References

edit