क्षुधा

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit क्षुधा (kṣudhā), which derives ultimately from Proto-Indo-Iranian *ćšudʰ- (hunger).

Pronunciation

edit

Noun

edit

क्षुधा (kṣudhāf (Urdu spelling کْشُدَھا) (rare, formal)

  1. hunger, appetite
    Synonyms: बुभुक्षा (bubhukṣā), भूख (bhūkh)

Declension

edit

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From क्षुध् (kṣúdh, hunger), from Proto-Indo-Iranian *ćšudʰ- (hunger).

Pronunciation

edit

Noun

edit

क्षुधा (kṣudhā) stemf

  1. hunger
    Synonyms: see Thesaurus:क्षुधा

Declension

edit
Feminine ā-stem declension of क्षुधा (kṣudhā)
Singular Dual Plural
Nominative क्षुधा
kṣudhā
क्षुधे
kṣudhe
क्षुधाः
kṣudhāḥ
Vocative क्षुधे
kṣudhe
क्षुधे
kṣudhe
क्षुधाः
kṣudhāḥ
Accusative क्षुधाम्
kṣudhām
क्षुधे
kṣudhe
क्षुधाः
kṣudhāḥ
Instrumental क्षुधया / क्षुधा¹
kṣudhayā / kṣudhā¹
क्षुधाभ्याम्
kṣudhābhyām
क्षुधाभिः
kṣudhābhiḥ
Dative क्षुधायै
kṣudhāyai
क्षुधाभ्याम्
kṣudhābhyām
क्षुधाभ्यः
kṣudhābhyaḥ
Ablative क्षुधायाः / क्षुधायै²
kṣudhāyāḥ / kṣudhāyai²
क्षुधाभ्याम्
kṣudhābhyām
क्षुधाभ्यः
kṣudhābhyaḥ
Genitive क्षुधायाः / क्षुधायै²
kṣudhāyāḥ / kṣudhāyai²
क्षुधयोः
kṣudhayoḥ
क्षुधानाम्
kṣudhānām
Locative क्षुधायाम्
kṣudhāyām
क्षुधयोः
kṣudhayoḥ
क्षुधासु
kṣudhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

edit

References

edit