क्षेमिन्

Sanskrit edit

Alternative scripts edit

Etymology edit

From क्षेम (kṣema) +‎ -इन् (-in).

Pronunciation edit

Adjective edit

क्षेमिन् (kṣemin) stem (Classical Sanskrit)

  1. safe, secure
    Synonyms: (New Sanskrit) सुरक्षित (surakṣita), अरिष्ट (ariṣṭa), निवात (nivāta), निर्भय (nirbhaya)
    • c. 400 BCE, Mahābhārata 8.45.71.1:
      तौ दृष्ट्वा पुरुषव्याघ्रौ क्षेमिणौ []
      tau dṛṣṭvā puruṣavyāghrau kṣemiṇau []
      Having seen the two brave men safe []
    • c. 400 BCE – 900 CE, Viṣṇu Purāṇa 5.30.41:
      शचीविभूषणार्थाय देवैरमृतमन्थने ।
      उत्पादितोऽयं न क्षेमी गृहीत्वैनं गमिष्यसि ॥
      śacīvibhūṣaṇārthāya devairamṛtamanthane.
      utpāditoʼyaṃ na kṣemī gṛhītvainaṃ gamiṣyasi.
      During the Samudra Manthana, the Devas have produced this to adorn Shachi; this is not secure, you will not go taking this.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.88.39:
      हतः को नु महत्स्वीश जन्तुर्वै कृतकिल्बिषः ।
      क्षेमी स्यात् किमु विश्वेशे कृतागस्को जगद्गुरौ ॥
      hataḥ ko nu mahatsvīśa janturvai kṛtakilbiṣaḥ.
      kṣemī syāt kimu viśveśe kṛtāgasko jagadgurau.
      Indeed, what living being can be safe if he offends exalted saints, what to speak of offending the lord and spiritual master of the universe?

Declension edit

Masculine in-stem declension of क्षेमिन् (kṣemin)
Singular Dual Plural
Nominative क्षेमी
kṣemī
क्षेमिणौ
kṣemiṇau
क्षेमिणः
kṣemiṇaḥ
Vocative क्षेमिन्
kṣemin
क्षेमिणौ
kṣemiṇau
क्षेमिणः
kṣemiṇaḥ
Accusative क्षेमिणम्
kṣemiṇam
क्षेमिणौ
kṣemiṇau
क्षेमिणः
kṣemiṇaḥ
Instrumental क्षेमिणा
kṣemiṇā
क्षेमिभ्याम्
kṣemibhyām
क्षेमिभिः
kṣemibhiḥ
Dative क्षेमिणे
kṣemiṇe
क्षेमिभ्याम्
kṣemibhyām
क्षेमिभ्यः
kṣemibhyaḥ
Ablative क्षेमिणः
kṣemiṇaḥ
क्षेमिभ्याम्
kṣemibhyām
क्षेमिभ्यः
kṣemibhyaḥ
Genitive क्षेमिणः
kṣemiṇaḥ
क्षेमिणोः
kṣemiṇoḥ
क्षेमिणाम्
kṣemiṇām
Locative क्षेमिणि
kṣemiṇi
क्षेमिणोः
kṣemiṇoḥ
क्षेमिषु
kṣemiṣu
Feminine ī-stem declension of क्षेमिणी (kṣemiṇī)
Singular Dual Plural
Nominative क्षेमिणी
kṣemiṇī
क्षेमिण्यौ
kṣemiṇyau
क्षेमिण्यः
kṣemiṇyaḥ
Vocative क्षेमिणि
kṣemiṇi
क्षेमिण्यौ
kṣemiṇyau
क्षेमिण्यः
kṣemiṇyaḥ
Accusative क्षेमिणीम्
kṣemiṇīm
क्षेमिण्यौ
kṣemiṇyau
क्षेमिणीः
kṣemiṇīḥ
Instrumental क्षेमिण्या
kṣemiṇyā
क्षेमिणीभ्याम्
kṣemiṇībhyām
क्षेमिणीभिः
kṣemiṇībhiḥ
Dative क्षेमिण्यै
kṣemiṇyai
क्षेमिणीभ्याम्
kṣemiṇībhyām
क्षेमिणीभ्यः
kṣemiṇībhyaḥ
Ablative क्षेमिण्याः
kṣemiṇyāḥ
क्षेमिणीभ्याम्
kṣemiṇībhyām
क्षेमिणीभ्यः
kṣemiṇībhyaḥ
Genitive क्षेमिण्याः
kṣemiṇyāḥ
क्षेमिण्योः
kṣemiṇyoḥ
क्षेमिणीनाम्
kṣemiṇīnām
Locative क्षेमिण्याम्
kṣemiṇyām
क्षेमिण्योः
kṣemiṇyoḥ
क्षेमिणीषु
kṣemiṇīṣu
Neuter in-stem declension of क्षेमिन् (kṣemin)
Singular Dual Plural
Nominative क्षेमि
kṣemi
क्षेमिणी
kṣemiṇī
क्षेमीणि
kṣemīṇi
Vocative क्षेमि / क्षेमिन्
kṣemi / kṣemin
क्षेमिणी
kṣemiṇī
क्षेमीणि
kṣemīṇi
Accusative क्षेमि
kṣemi
क्षेमिणी
kṣemiṇī
क्षेमीणि
kṣemīṇi
Instrumental क्षेमिणा
kṣemiṇā
क्षेमिभ्याम्
kṣemibhyām
क्षेमिभिः
kṣemibhiḥ
Dative क्षेमिणे
kṣemiṇe
क्षेमिभ्याम्
kṣemibhyām
क्षेमिभ्यः
kṣemibhyaḥ
Ablative क्षेमिणः
kṣemiṇaḥ
क्षेमिभ्याम्
kṣemibhyām
क्षेमिभ्यः
kṣemibhyaḥ
Genitive क्षेमिणः
kṣemiṇaḥ
क्षेमिणोः
kṣemiṇoḥ
क्षेमिणाम्
kṣemiṇām
Locative क्षेमिणि
kṣemiṇi
क्षेमिणोः
kṣemiṇoḥ
क्षेमिषु
kṣemiṣu

Further reading edit