गर्भधारित

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit गर्भधारित (garbhadhārita). By surface analysis, गर्भ (garbh) +‎ धारित (dhārit).

Pronunciation

edit
  • (Delhi) IPA(key): /ɡəɾ.bʱə.d̪ʱɑː.ɾɪt̪/, [ɡɐɾ.bʱɐ.d̪ʱäː.ɾɪt̪]

Adjective

edit

गर्भधारित (garbhadhārit) (indeclinable)

  1. (literary) contained in the womb, conceived

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of गर्भ (gárbha, womb) +‎ धारित (dhārita, held, supported, maintained).

Pronunciation

edit

Adjective

edit

गर्भधारित (garbhadhārita) stem

  1. contained in the womb, conceived

Declension

edit
Masculine a-stem declension of गर्भधारित (garbhadhārita)
Singular Dual Plural
Nominative गर्भधारितः
garbhadhāritaḥ
गर्भधारितौ / गर्भधारिता¹
garbhadhāritau / garbhadhāritā¹
गर्भधारिताः / गर्भधारितासः¹
garbhadhāritāḥ / garbhadhāritāsaḥ¹
Vocative गर्भधारित
garbhadhārita
गर्भधारितौ / गर्भधारिता¹
garbhadhāritau / garbhadhāritā¹
गर्भधारिताः / गर्भधारितासः¹
garbhadhāritāḥ / garbhadhāritāsaḥ¹
Accusative गर्भधारितम्
garbhadhāritam
गर्भधारितौ / गर्भधारिता¹
garbhadhāritau / garbhadhāritā¹
गर्भधारितान्
garbhadhāritān
Instrumental गर्भधारितेन
garbhadhāritena
गर्भधारिताभ्याम्
garbhadhāritābhyām
गर्भधारितैः / गर्भधारितेभिः¹
garbhadhāritaiḥ / garbhadhāritebhiḥ¹
Dative गर्भधारिताय
garbhadhāritāya
गर्भधारिताभ्याम्
garbhadhāritābhyām
गर्भधारितेभ्यः
garbhadhāritebhyaḥ
Ablative गर्भधारितात्
garbhadhāritāt
गर्भधारिताभ्याम्
garbhadhāritābhyām
गर्भधारितेभ्यः
garbhadhāritebhyaḥ
Genitive गर्भधारितस्य
garbhadhāritasya
गर्भधारितयोः
garbhadhāritayoḥ
गर्भधारितानाम्
garbhadhāritānām
Locative गर्भधारिते
garbhadhārite
गर्भधारितयोः
garbhadhāritayoḥ
गर्भधारितेषु
garbhadhāriteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of गर्भधारिता (garbhadhāritā)
Singular Dual Plural
Nominative गर्भधारिता
garbhadhāritā
गर्भधारिते
garbhadhārite
गर्भधारिताः
garbhadhāritāḥ
Vocative गर्भधारिते
garbhadhārite
गर्भधारिते
garbhadhārite
गर्भधारिताः
garbhadhāritāḥ
Accusative गर्भधारिताम्
garbhadhāritām
गर्भधारिते
garbhadhārite
गर्भधारिताः
garbhadhāritāḥ
Instrumental गर्भधारितया / गर्भधारिता¹
garbhadhāritayā / garbhadhāritā¹
गर्भधारिताभ्याम्
garbhadhāritābhyām
गर्भधारिताभिः
garbhadhāritābhiḥ
Dative गर्भधारितायै
garbhadhāritāyai
गर्भधारिताभ्याम्
garbhadhāritābhyām
गर्भधारिताभ्यः
garbhadhāritābhyaḥ
Ablative गर्भधारितायाः / गर्भधारितायै²
garbhadhāritāyāḥ / garbhadhāritāyai²
गर्भधारिताभ्याम्
garbhadhāritābhyām
गर्भधारिताभ्यः
garbhadhāritābhyaḥ
Genitive गर्भधारितायाः / गर्भधारितायै²
garbhadhāritāyāḥ / garbhadhāritāyai²
गर्भधारितयोः
garbhadhāritayoḥ
गर्भधारितानाम्
garbhadhāritānām
Locative गर्भधारितायाम्
garbhadhāritāyām
गर्भधारितयोः
garbhadhāritayoḥ
गर्भधारितासु
garbhadhāritāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गर्भधारित (garbhadhārita)
Singular Dual Plural
Nominative गर्भधारितम्
garbhadhāritam
गर्भधारिते
garbhadhārite
गर्भधारितानि / गर्भधारिता¹
garbhadhāritāni / garbhadhāritā¹
Vocative गर्भधारित
garbhadhārita
गर्भधारिते
garbhadhārite
गर्भधारितानि / गर्भधारिता¹
garbhadhāritāni / garbhadhāritā¹
Accusative गर्भधारितम्
garbhadhāritam
गर्भधारिते
garbhadhārite
गर्भधारितानि / गर्भधारिता¹
garbhadhāritāni / garbhadhāritā¹
Instrumental गर्भधारितेन
garbhadhāritena
गर्भधारिताभ्याम्
garbhadhāritābhyām
गर्भधारितैः / गर्भधारितेभिः¹
garbhadhāritaiḥ / garbhadhāritebhiḥ¹
Dative गर्भधारिताय
garbhadhāritāya
गर्भधारिताभ्याम्
garbhadhāritābhyām
गर्भधारितेभ्यः
garbhadhāritebhyaḥ
Ablative गर्भधारितात्
garbhadhāritāt
गर्भधारिताभ्याम्
garbhadhāritābhyām
गर्भधारितेभ्यः
garbhadhāritebhyaḥ
Genitive गर्भधारितस्य
garbhadhāritasya
गर्भधारितयोः
garbhadhāritayoḥ
गर्भधारितानाम्
garbhadhāritānām
Locative गर्भधारिते
garbhadhārite
गर्भधारितयोः
garbhadhāritayoḥ
गर्भधारितेषु
garbhadhāriteṣu
Notes
  • ¹Vedic

Further reading

edit