Sanskrit edit

Alternative scripts edit

Etymology edit

From गो (go, cow) +‎ पा (, protecting, guarding), the latter component from Proto-Indo-European *péh₂-s, from the root *peh₂- (to guard).

Pronunciation edit

Noun edit

गोपा (gopā́) stemm

  1. a cowherd
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.13.3:
      जातो यदग्ने भुवना व्यख्यः पशून्न गोपा इर्यः परिज्मा ।
      jāto yadagne bhuvanā vyakhyaḥ paśūnna gopā iryaḥ parijmā.
      Agni, when, born thou lookedst on all creatures, like a brisk herdsman moving round his cattle.
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.1.10.2:
      उतैनं गोपा अदृशन्नदृशन्नुदहार्यः
      utainaṃ gopā adṛśannadṛśannudahāryaḥ
      The cowherds have seen Him (Rudra), as have the maidens who fetch water.

Declension edit

Masculine ā-stem declension of गोपा (gopā́)
Singular Dual Plural
Nominative गोपाः
gopā́ḥ
गोपा / गोपौ
gopā́ / gopaú
गोपाः
gopā́ḥ
Vocative गोपे
gópe
गोपे
gópe
गोपाः
gópāḥ
Accusative गोपाम्
gopā́m
गोपे
gopé
गोपाः
gopā́ḥ
Instrumental गोपया / गोपा¹
gopáyā / gopā́¹
गोपाभ्याम्
gopā́bhyām
गोपाभिः
gopā́bhiḥ
Dative गोपायै
gopā́yai
गोपाभ्याम्
gopā́bhyām
गोपाभ्यः
gopā́bhyaḥ
Ablative गोपायाः / गोपायै²
gopā́yāḥ / gopā́yai²
गोपाभ्याम्
gopā́bhyām
गोपाभ्यः
gopā́bhyaḥ
Genitive गोपायाः / गोपायै²
gopā́yāḥ / gopā́yai²
गोपयोः
gopáyoḥ
गोपानाम्
gopā́nām
Locative गोपायाम्
gopā́yām
गोपयोः
gopáyoḥ
गोपासु
gopā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Related terms edit