Sanskrit

edit

Noun

edit

गोपुर (gó-pura) stemn

  1. town-gate
  2. gate
  3. gopuram, gopura: the ornamented gateway of a temple
  4. Cyperus rotundus (= गोपुरनर्द (gopura-narda))

Declension

edit
Neuter a-stem declension of गोपुर
Nom. sg. गोपुरम् (gopuram)
Gen. sg. गोपुरस्य (gopurasya)
Singular Dual Plural
Nominative गोपुरम् (gopuram) गोपुरे (gopure) गोपुराणि (gopurāṇi)
Vocative गोपुर (gopura) गोपुरे (gopure) गोपुराणि (gopurāṇi)
Accusative गोपुरम् (gopuram) गोपुरे (gopure) गोपुराणि (gopurāṇi)
Instrumental गोपुरेण (gopureṇa) गोपुराभ्याम् (gopurābhyām) गोपुरैः (gopuraiḥ)
Dative गोपुराय (gopurāya) गोपुराभ्याम् (gopurābhyām) गोपुरेभ्यः (gopurebhyaḥ)
Ablative गोपुरात् (gopurāt) गोपुराभ्याम् (gopurābhyām) गोपुरेभ्यः (gopurebhyaḥ)
Genitive गोपुरस्य (gopurasya) गोपुरयोः (gopurayoḥ) गोपुराणाम् (gopurāṇām)
Locative गोपुरे (gopure) गोपुरयोः (gopurayoḥ) गोपुरेषु (gopureṣu)

Descendants

edit
  • Indonesian: gapura