ग्रामचर्या

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit ग्रामचर्या (grāmacaryā). By surface analysis, ग्राम (grām) +‎ चर्या (caryā).

Pronunciation

edit
  • (Delhi) IPA(key): /ɡɾɑːm.t͡ʃəɾ.jɑː/, [ɡɾä̃ːm.t͡ʃɐɾ.jäː]

Noun

edit

ग्रामचर्या (grāmcaryāf

  1. (rare, formal) sexual intercourse
    Synonyms: see Thesaurus:संभोग

Declension

edit

Further reading

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From ग्राम (grā́ma, village) +‎ चर्या (caryā, custom), literally a village's custom.

Pronunciation

edit

Noun

edit

ग्रामचर्या (grāmacaryā) stemf

  1. sexual intercourse
    Synonyms: see Thesaurus:रति

Declension

edit
Feminine ā-stem declension of ग्रामचर्या (grāmacaryā)
Singular Dual Plural
Nominative ग्रामचर्या
grāmacaryā
ग्रामचर्ये
grāmacarye
ग्रामचर्याः
grāmacaryāḥ
Vocative ग्रामचर्ये
grāmacarye
ग्रामचर्ये
grāmacarye
ग्रामचर्याः
grāmacaryāḥ
Accusative ग्रामचर्याम्
grāmacaryām
ग्रामचर्ये
grāmacarye
ग्रामचर्याः
grāmacaryāḥ
Instrumental ग्रामचर्यया / ग्रामचर्या¹
grāmacaryayā / grāmacaryā¹
ग्रामचर्याभ्याम्
grāmacaryābhyām
ग्रामचर्याभिः
grāmacaryābhiḥ
Dative ग्रामचर्यायै
grāmacaryāyai
ग्रामचर्याभ्याम्
grāmacaryābhyām
ग्रामचर्याभ्यः
grāmacaryābhyaḥ
Ablative ग्रामचर्यायाः / ग्रामचर्यायै²
grāmacaryāyāḥ / grāmacaryāyai²
ग्रामचर्याभ्याम्
grāmacaryābhyām
ग्रामचर्याभ्यः
grāmacaryābhyaḥ
Genitive ग्रामचर्यायाः / ग्रामचर्यायै²
grāmacaryāyāḥ / grāmacaryāyai²
ग्रामचर्ययोः
grāmacaryayoḥ
ग्रामचर्याणाम्
grāmacaryāṇām
Locative ग्रामचर्यायाम्
grāmacaryāyām
ग्रामचर्ययोः
grāmacaryayoḥ
ग्रामचर्यासु
grāmacaryāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Further reading

edit