Hindi

edit

Etymology

edit

Borrowed from Sanskrit घटित (ghaṭita).

Pronunciation

edit

Adjective

edit

घटित (ghaṭit) (indeclinable)

  1. happened, occurred
    Synonym: हुआ (huā)
    इस क्षेत्र में कल क्या घटित हुआ?
    is kṣetra mẽ kal kyā ghaṭit huā?
    What happened in this locality yesterday?
  2. made, formed

Derived terms

edit

Adjective

edit

घटित (ghaṭit) (indeclinable)

  1. reduced, lessened

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

घट् (ghaṭ) +‎ -इत (-ita).

Pronunciation

edit

Participle

edit

घटित (ghaṭita) past passive participle (root घट्)

  1. united, joined, connected
  2. planned, devised
  3. happened
  4. effected, produced
  5. made or composed of

Declension

edit
Masculine a-stem declension of घटित (ghaṭita)
Singular Dual Plural
Nominative घटितः
ghaṭitaḥ
घटितौ / घटिता¹
ghaṭitau / ghaṭitā¹
घटिताः / घटितासः¹
ghaṭitāḥ / ghaṭitāsaḥ¹
Vocative घटित
ghaṭita
घटितौ / घटिता¹
ghaṭitau / ghaṭitā¹
घटिताः / घटितासः¹
ghaṭitāḥ / ghaṭitāsaḥ¹
Accusative घटितम्
ghaṭitam
घटितौ / घटिता¹
ghaṭitau / ghaṭitā¹
घटितान्
ghaṭitān
Instrumental घटितेन
ghaṭitena
घटिताभ्याम्
ghaṭitābhyām
घटितैः / घटितेभिः¹
ghaṭitaiḥ / ghaṭitebhiḥ¹
Dative घटिताय
ghaṭitāya
घटिताभ्याम्
ghaṭitābhyām
घटितेभ्यः
ghaṭitebhyaḥ
Ablative घटितात्
ghaṭitāt
घटिताभ्याम्
ghaṭitābhyām
घटितेभ्यः
ghaṭitebhyaḥ
Genitive घटितस्य
ghaṭitasya
घटितयोः
ghaṭitayoḥ
घटितानाम्
ghaṭitānām
Locative घटिते
ghaṭite
घटितयोः
ghaṭitayoḥ
घटितेषु
ghaṭiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of घटिता (ghaṭitā)
Singular Dual Plural
Nominative घटिता
ghaṭitā
घटिते
ghaṭite
घटिताः
ghaṭitāḥ
Vocative घटिते
ghaṭite
घटिते
ghaṭite
घटिताः
ghaṭitāḥ
Accusative घटिताम्
ghaṭitām
घटिते
ghaṭite
घटिताः
ghaṭitāḥ
Instrumental घटितया / घटिता¹
ghaṭitayā / ghaṭitā¹
घटिताभ्याम्
ghaṭitābhyām
घटिताभिः
ghaṭitābhiḥ
Dative घटितायै
ghaṭitāyai
घटिताभ्याम्
ghaṭitābhyām
घटिताभ्यः
ghaṭitābhyaḥ
Ablative घटितायाः / घटितायै²
ghaṭitāyāḥ / ghaṭitāyai²
घटिताभ्याम्
ghaṭitābhyām
घटिताभ्यः
ghaṭitābhyaḥ
Genitive घटितायाः / घटितायै²
ghaṭitāyāḥ / ghaṭitāyai²
घटितयोः
ghaṭitayoḥ
घटितानाम्
ghaṭitānām
Locative घटितायाम्
ghaṭitāyām
घटितयोः
ghaṭitayoḥ
घटितासु
ghaṭitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of घटित (ghaṭita)
Singular Dual Plural
Nominative घटितम्
ghaṭitam
घटिते
ghaṭite
घटितानि / घटिता¹
ghaṭitāni / ghaṭitā¹
Vocative घटित
ghaṭita
घटिते
ghaṭite
घटितानि / घटिता¹
ghaṭitāni / ghaṭitā¹
Accusative घटितम्
ghaṭitam
घटिते
ghaṭite
घटितानि / घटिता¹
ghaṭitāni / ghaṭitā¹
Instrumental घटितेन
ghaṭitena
घटिताभ्याम्
ghaṭitābhyām
घटितैः / घटितेभिः¹
ghaṭitaiḥ / ghaṭitebhiḥ¹
Dative घटिताय
ghaṭitāya
घटिताभ्याम्
ghaṭitābhyām
घटितेभ्यः
ghaṭitebhyaḥ
Ablative घटितात्
ghaṭitāt
घटिताभ्याम्
ghaṭitābhyām
घटितेभ्यः
ghaṭitebhyaḥ
Genitive घटितस्य
ghaṭitasya
घटितयोः
ghaṭitayoḥ
घटितानाम्
ghaṭitānām
Locative घटिते
ghaṭite
घटितयोः
ghaṭitayoḥ
घटितेषु
ghaṭiteṣu
Notes
  • ¹Vedic

References

edit
  • Apte, Macdonell (2022) “घटित”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]