चतुर्गुण

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit चतुर्गुण (caturguṇa). Doublet of चौगुना (caugunā).

Pronunciation

edit
  • (Delhi) IPA(key): /t͡ʃə.t̪ʊɾ.ɡʊɳ/, [t͡ʃɐ.t̪ʊɾ.ɡʊ̃ɳ]

Adjective

edit

चतुर्गुण (caturguṇ) (indeclinable)

  1. (formal) quadruple
    Synonym: चौगुना (caugunā)

Further reading

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

    Bahuvrīhi compound of चतुर् (catur, four) +‎ गुण (guṇa, times, fold, in compounds).

    Pronunciation

    edit

    Adjective

    edit

    चतुर्गुण (cáturguṇa) stem

    1. quadruple, fourfold
      • c. 800 CE – 950 CE, Nārāyaṇa, Hitopadeśa :
        तथा चोक्तम्
        आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा
        षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥
        tathā coktam
        āhāro dviguṇaḥ strīṇāṃ buddhistāsāṃ caturguṇā.
        ṣaḍguṇo vyavasāyaśca kāmaścāṣṭaguṇaḥ smṛtaḥ.
        Thus, it is said: livelihood of women is double, their intelligence is quadruple, their resolution is sextuple, and their desire is octuple.

    Declension

    edit
    Masculine a-stem declension of चतुर्गुण (cáturguṇa)
    Singular Dual Plural
    Nominative चतुर्गुणः
    cáturguṇaḥ
    चतुर्गुणौ / चतुर्गुणा¹
    cáturguṇau / cáturguṇā¹
    चतुर्गुणाः / चतुर्गुणासः¹
    cáturguṇāḥ / cáturguṇāsaḥ¹
    Vocative चतुर्गुण
    cáturguṇa
    चतुर्गुणौ / चतुर्गुणा¹
    cáturguṇau / cáturguṇā¹
    चतुर्गुणाः / चतुर्गुणासः¹
    cáturguṇāḥ / cáturguṇāsaḥ¹
    Accusative चतुर्गुणम्
    cáturguṇam
    चतुर्गुणौ / चतुर्गुणा¹
    cáturguṇau / cáturguṇā¹
    चतुर्गुणान्
    cáturguṇān
    Instrumental चतुर्गुणेन
    cáturguṇena
    चतुर्गुणाभ्याम्
    cáturguṇābhyām
    चतुर्गुणैः / चतुर्गुणेभिः¹
    cáturguṇaiḥ / cáturguṇebhiḥ¹
    Dative चतुर्गुणाय
    cáturguṇāya
    चतुर्गुणाभ्याम्
    cáturguṇābhyām
    चतुर्गुणेभ्यः
    cáturguṇebhyaḥ
    Ablative चतुर्गुणात्
    cáturguṇāt
    चतुर्गुणाभ्याम्
    cáturguṇābhyām
    चतुर्गुणेभ्यः
    cáturguṇebhyaḥ
    Genitive चतुर्गुणस्य
    cáturguṇasya
    चतुर्गुणयोः
    cáturguṇayoḥ
    चतुर्गुणानाम्
    cáturguṇānām
    Locative चतुर्गुणे
    cáturguṇe
    चतुर्गुणयोः
    cáturguṇayoḥ
    चतुर्गुणेषु
    cáturguṇeṣu
    Notes
    • ¹Vedic
    Feminine ā-stem declension of चतुर्गुणा (cáturguṇā)
    Singular Dual Plural
    Nominative चतुर्गुणा
    cáturguṇā
    चतुर्गुणे
    cáturguṇe
    चतुर्गुणाः
    cáturguṇāḥ
    Vocative चतुर्गुणे
    cáturguṇe
    चतुर्गुणे
    cáturguṇe
    चतुर्गुणाः
    cáturguṇāḥ
    Accusative चतुर्गुणाम्
    cáturguṇām
    चतुर्गुणे
    cáturguṇe
    चतुर्गुणाः
    cáturguṇāḥ
    Instrumental चतुर्गुणया / चतुर्गुणा¹
    cáturguṇayā / cáturguṇā¹
    चतुर्गुणाभ्याम्
    cáturguṇābhyām
    चतुर्गुणाभिः
    cáturguṇābhiḥ
    Dative चतुर्गुणायै
    cáturguṇāyai
    चतुर्गुणाभ्याम्
    cáturguṇābhyām
    चतुर्गुणाभ्यः
    cáturguṇābhyaḥ
    Ablative चतुर्गुणायाः / चतुर्गुणायै²
    cáturguṇāyāḥ / cáturguṇāyai²
    चतुर्गुणाभ्याम्
    cáturguṇābhyām
    चतुर्गुणाभ्यः
    cáturguṇābhyaḥ
    Genitive चतुर्गुणायाः / चतुर्गुणायै²
    cáturguṇāyāḥ / cáturguṇāyai²
    चतुर्गुणयोः
    cáturguṇayoḥ
    चतुर्गुणानाम्
    cáturguṇānām
    Locative चतुर्गुणायाम्
    cáturguṇāyām
    चतुर्गुणयोः
    cáturguṇayoḥ
    चतुर्गुणासु
    cáturguṇāsu
    Notes
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of चतुर्गुण (cáturguṇa)
    Singular Dual Plural
    Nominative चतुर्गुणम्
    cáturguṇam
    चतुर्गुणे
    cáturguṇe
    चतुर्गुणानि / चतुर्गुणा¹
    cáturguṇāni / cáturguṇā¹
    Vocative चतुर्गुण
    cáturguṇa
    चतुर्गुणे
    cáturguṇe
    चतुर्गुणानि / चतुर्गुणा¹
    cáturguṇāni / cáturguṇā¹
    Accusative चतुर्गुणम्
    cáturguṇam
    चतुर्गुणे
    cáturguṇe
    चतुर्गुणानि / चतुर्गुणा¹
    cáturguṇāni / cáturguṇā¹
    Instrumental चतुर्गुणेन
    cáturguṇena
    चतुर्गुणाभ्याम्
    cáturguṇābhyām
    चतुर्गुणैः / चतुर्गुणेभिः¹
    cáturguṇaiḥ / cáturguṇebhiḥ¹
    Dative चतुर्गुणाय
    cáturguṇāya
    चतुर्गुणाभ्याम्
    cáturguṇābhyām
    चतुर्गुणेभ्यः
    cáturguṇebhyaḥ
    Ablative चतुर्गुणात्
    cáturguṇāt
    चतुर्गुणाभ्याम्
    cáturguṇābhyām
    चतुर्गुणेभ्यः
    cáturguṇebhyaḥ
    Genitive चतुर्गुणस्य
    cáturguṇasya
    चतुर्गुणयोः
    cáturguṇayoḥ
    चतुर्गुणानाम्
    cáturguṇānām
    Locative चतुर्गुणे
    cáturguṇe
    चतुर्गुणयोः
    cáturguṇayoḥ
    चतुर्गुणेषु
    cáturguṇeṣu
    Notes
    • ¹Vedic

    Descendants

    edit

    References

    edit