Hindi edit

Etymology edit

Borrowed from Sanskrit छात्र (chātra).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /t͡ʃʰɑːt̪.ɾᵊ/, [t͡ʃʰäːt̪.ɾᵊ]

Noun edit

छात्र (chātram (feminine छात्रा, Urdu spelling چھاتر)

  1. student, pupil, disciple
    Synonyms: शिष्य (śiṣya), विद्यार्थी (vidyārthī)
  2. schoolboy

Declension edit

References edit

McGregor, Ronald Stuart (1993) “छात्र”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Sanskrit edit

Pronunciation edit

Noun edit

छात्र (chātra) stemm

  1. Alternative spelling of छात्त्र (chāttra)

Declension edit

Masculine a-stem declension of छात्र (chātra)
Singular Dual Plural
Nominative छात्रः
chātraḥ
छात्रौ / छात्रा¹
chātrau / chātrā¹
छात्राः / छात्रासः¹
chātrāḥ / chātrāsaḥ¹
Vocative छात्र
chātra
छात्रौ / छात्रा¹
chātrau / chātrā¹
छात्राः / छात्रासः¹
chātrāḥ / chātrāsaḥ¹
Accusative छात्रम्
chātram
छात्रौ / छात्रा¹
chātrau / chātrā¹
छात्रान्
chātrān
Instrumental छात्रेण
chātreṇa
छात्राभ्याम्
chātrābhyām
छात्रैः / छात्रेभिः¹
chātraiḥ / chātrebhiḥ¹
Dative छात्राय
chātrāya
छात्राभ्याम्
chātrābhyām
छात्रेभ्यः
chātrebhyaḥ
Ablative छात्रात्
chātrāt
छात्राभ्याम्
chātrābhyām
छात्रेभ्यः
chātrebhyaḥ
Genitive छात्रस्य
chātrasya
छात्रयोः
chātrayoḥ
छात्राणाम्
chātrāṇām
Locative छात्रे
chātre
छात्रयोः
chātrayoḥ
छात्रेषु
chātreṣu
Notes
  • ¹Vedic