Hindi

edit

Etymology

edit

Borrowed from Sanskrit शिष्य (śiṣya).

Pronunciation

edit

Noun

edit

शिष्य (śiṣyam (Urdu spelling ششیہ)

  1. disciple, student

Declension

edit

Sanskrit

edit

Etymology

edit

From Sanskrit शास् (śās).

Pronunciation

edit

Noun

edit

शिष्य (śiṣya) stemm

  1. student, pupil, disciple, scholar
  2. passion, anger
  3. violence

Declension

edit
Masculine a-stem declension of शिष्य (śiṣya)
Singular Dual Plural
Nominative शिष्यः
śiṣyaḥ
शिष्यौ / शिष्या¹
śiṣyau / śiṣyā¹
शिष्याः / शिष्यासः¹
śiṣyāḥ / śiṣyāsaḥ¹
Vocative शिष्य
śiṣya
शिष्यौ / शिष्या¹
śiṣyau / śiṣyā¹
शिष्याः / शिष्यासः¹
śiṣyāḥ / śiṣyāsaḥ¹
Accusative शिष्यम्
śiṣyam
शिष्यौ / शिष्या¹
śiṣyau / śiṣyā¹
शिष्यान्
śiṣyān
Instrumental शिष्येण
śiṣyeṇa
शिष्याभ्याम्
śiṣyābhyām
शिष्यैः / शिष्येभिः¹
śiṣyaiḥ / śiṣyebhiḥ¹
Dative शिष्याय
śiṣyāya
शिष्याभ्याम्
śiṣyābhyām
शिष्येभ्यः
śiṣyebhyaḥ
Ablative शिष्यात्
śiṣyāt
शिष्याभ्याम्
śiṣyābhyām
शिष्येभ्यः
śiṣyebhyaḥ
Genitive शिष्यस्य
śiṣyasya
शिष्ययोः
śiṣyayoḥ
शिष्याणाम्
śiṣyāṇām
Locative शिष्ये
śiṣye
शिष्ययोः
śiṣyayoḥ
शिष्येषु
śiṣyeṣu
Notes
  • ¹Vedic

Descendants

edit