जगन्नाथ

Hindi edit

Etymology edit

Borrowed from Sanskrit जगन्नाथ (jagannātha).

Noun edit

जगन्नाथ (jagannāthm (Urdu spelling جگناتھ)

  1. one of the names of Krishna, an avatar of Vishnu
  2. (literally): lord of universe

Declension edit

Related terms edit

Descendants edit

  • English: juggernaut

Sanskrit edit

Alternative scripts edit

Etymology edit

From जगन् (jagan, Combining form of जगत् (jagat)) +‎ नाथ (nātha, protector, patron, possessor, owner, ward, guardian, lord).

Pronunciation edit

Noun edit

जगन्नाथ (jagannātha) stemm

  1. one of the names of Krishna, an avatar of Vishnu
  2. (literally) lord of the universe

Declension edit

Masculine a-stem declension of जगन्नाथ (jagannātha)
Singular Dual Plural
Nominative जगन्नाथः
jagannāthaḥ
जगन्नाथौ / जगन्नाथा¹
jagannāthau / jagannāthā¹
जगन्नाथाः / जगन्नाथासः¹
jagannāthāḥ / jagannāthāsaḥ¹
Vocative जगन्नाथ
jagannātha
जगन्नाथौ / जगन्नाथा¹
jagannāthau / jagannāthā¹
जगन्नाथाः / जगन्नाथासः¹
jagannāthāḥ / jagannāthāsaḥ¹
Accusative जगन्नाथम्
jagannātham
जगन्नाथौ / जगन्नाथा¹
jagannāthau / jagannāthā¹
जगन्नाथान्
jagannāthān
Instrumental जगन्नाथेन
jagannāthena
जगन्नाथाभ्याम्
jagannāthābhyām
जगन्नाथैः / जगन्नाथेभिः¹
jagannāthaiḥ / jagannāthebhiḥ¹
Dative जगन्नाथाय
jagannāthāya
जगन्नाथाभ्याम्
jagannāthābhyām
जगन्नाथेभ्यः
jagannāthebhyaḥ
Ablative जगन्नाथात्
jagannāthāt
जगन्नाथाभ्याम्
jagannāthābhyām
जगन्नाथेभ्यः
jagannāthebhyaḥ
Genitive जगन्नाथस्य
jagannāthasya
जगन्नाथयोः
jagannāthayoḥ
जगन्नाथानाम्
jagannāthānām
Locative जगन्नाथे
jagannāthe
जगन्नाथयोः
jagannāthayoḥ
जगन्नाथेषु
jagannātheṣu
Notes
  • ¹Vedic

Descendants edit

References edit