जिघर्ति

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Aryan *ȷ́igʰárti, from Proto-Indo-Iranian *ǰʰigʰárti, from Proto-Indo-European *gʷʰi-gʷʰér-ti (reduplicated athematic present), from *gʷʰer-.

Pronunciation edit

Verb edit

जिघर्ति (jígharti) third-singular present indicative (root घृ, class 3, type P, present)

  1. to shine

Conjugation edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: घर्तुम् (ghártum)
Undeclinable
Infinitive घर्तुम्
ghártum
Gerund घृत्वा
ghṛtvā́
Participles
Masculine/Neuter Gerundive घर्य / घर्तव्य / घरणीय
ghárya / ghartavya / gharaṇīya
Feminine Gerundive घर्या / घर्तव्या / घरणीया
gháryā / ghartavyā / gharaṇīyā
Masculine/Neuter Past Passive Participle घृत
ghṛtá
Feminine Past Passive Participle घृता
ghṛtā́
Masculine/Neuter Past Active Participle घृतवत्
ghṛtávat
Feminine Past Active Participle घृतवती
ghṛtávatī
Present: जिघर्ति (jighárti), जिघृते (jighṛté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third जिघर्ति
jighárti
जिघृतः
jighṛtáḥ
जिघ्रन्ति
jighránti
जिघृते
jighṛté
जिघ्राते
jighrā́te
जिघ्रते
jighráte
Second जिघर्षि
jighárṣi
जिघृथः
jighṛtháḥ
जिघृथ
jighṛthá
जिघृषे
jighṛṣé
जिघ्राथे
jighrā́the
जिघृध्वे
jighṛdhvé
First जिघर्मि
jighármi
जिघृवः
jighṛváḥ
जिघृमः
jighṛmáḥ
जिघ्रे
jighré
जिघृवहे
jighṛváhe
जिघृमहे
jighṛmáhe
Imperative
Third जिघर्तु
jighártu
जिघृताम्
jighṛtā́m
जिघ्रन्तु
jighrántu
जिघृताम्
jighṛtā́m
जिघ्राताम्
jighrā́tām
जिघ्रताम्
jighrátām
Second जिघृहि
jighṛhí
जिघृतम्
jighṛtám
जिघृत
jighṛtá
जिघृष्व
jighṛṣvá
जिघ्राथाम्
jighrā́thām
जिघृध्वम्
jighṛdhvám
First जिघराणि
jighárāṇi
जिघराव
jighárāva
जिघराम
jighárāma
जिघरै
jighárai
जिघरावहै
jighárāvahai
जिघरामहै
jighárāmahai
Optative/Potential
Third जिघृयात्
jighṛyā́t
जिघृयाताम्
jighṛyā́tām
जिघृयुः
jighṛyúḥ
जिघ्रीत
jighrītá
जिघ्रीयाताम्
jighrīyā́tām
जिघ्रीरन्
jighrīrán
Second जिघृयाः
jighṛyā́ḥ
जिघृयातम्
jighṛyā́tam
जिघृयात
jighṛyā́ta
जिघ्रीथाः
jighrīthā́ḥ
जिघ्रीयाथाम्
jighrīyā́thām
जिघ्रीध्वम्
jighrīdhvám
First जिघृयाम्
jighṛyā́m
जिघृयाव
jighṛyā́va
जिघृयाम
jighṛyā́ma
जिघ्रीय
jighrīyá
जिघ्रीवहि
jighrīváhi
जिघ्रीमहि
jighrīmáhi
Participles
जिघ्रत्
jighrát
जिघ्राण
jighrāṇá
Imperfect: अजिघर्त् (ájighart), अजिघृत (ájighṛta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजिघर्त्
ájighart
अजिघृताम्
ájighṛtām
अजिघ्रन्
ájighran
अजिघृत
ájighṛta
अजिघ्राताम्
ájighrātām
अजिघ्रत
ájighrata
Second अजिघर्त्
ájighart
अजिघृतम्
ájighṛtam
अजिघृत
ájighṛta
अजिघृथाः
ájighṛthāḥ
अजिघ्राथाम्
ájighrāthām
अजिघृध्वम्
ájighṛdhvam
First अजिघर्तम्
ájighartam
अजिघृव
ájighṛva
अजिघृम
ájighṛma
अजिघ्रि
ájighri
अजिघृवहि
ájighṛvahi
अजिघृमहि
ájighṛmahi
Future: घरिष्यति (ghariṣyáti), घरिष्यते (ghariṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third घरिष्यति
ghariṣyáti
घरिष्यतः
ghariṣyátaḥ
घरिष्यन्ति
ghariṣyánti
घरिष्यते
ghariṣyáte
घरिष्येते
ghariṣyéte
घरिष्यन्ते
ghariṣyánte
Second घरिष्यसि
ghariṣyási
घरिष्यथः
ghariṣyáthaḥ
घरिष्यथ
ghariṣyátha
घरिष्यसे
ghariṣyáse
घरिष्येथे
ghariṣyéthe
घरिष्यध्वे
ghariṣyádhve
First घरिष्यामि
ghariṣyā́mi
घरिष्यावः
ghariṣyā́vaḥ
घरिष्यामः
ghariṣyā́maḥ
घरिष्ये
ghariṣyé
घरिष्यावहे
ghariṣyā́vahe
घरिष्यामहे
ghariṣyā́mahe
Participles
घरिष्यत्
ghariṣyát
घरिष्यमाण
ghariṣyámāṇa
Conditional: अघरिष्यत् (ághariṣyat), अघरिष्यत (ághariṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अघरिष्यत्
ághariṣyat
अघरिष्यताम्
ághariṣyatām
अघरिष्यन्
ághariṣyan
अघरिष्यत
ághariṣyata
अघरिष्येताम्
ághariṣyetām
अघरिष्यन्त
ághariṣyanta
Second अघरिष्यः
ághariṣyaḥ
अघरिष्यतम्
ághariṣyatam
अघरिष्यत
ághariṣyata
अघरिष्यथाः
ághariṣyathāḥ
अघरिष्येथाम्
ághariṣyethām
अघरिष्यध्वम्
ághariṣyadhvam
First अघरिष्यम्
ághariṣyam
अघरिष्याव
ághariṣyāva
अघरिष्याम
ághariṣyāma
अघरिष्ये
ághariṣye
अघरिष्यावहि
ághariṣyāvahi
अघरिष्यामहि
ághariṣyāmahi
Aorist: अघार्षीत् (ághārṣīt) or अघाः (ághāḥ), अघार्ष्ट (ághārṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अघार्षीत् / अघाः¹
ághārṣīt / ághāḥ¹
अघार्ष्टाम्
ághārṣṭām
अघार्षुः
ághārṣuḥ
अघार्ष्ट
ághārṣṭa
अघार्षाताम्
ághārṣātām
अघार्षत
ághārṣata
Second अघार्षीः / अघाः¹
ághārṣīḥ / ághāḥ¹
अघार्ष्टम्
ághārṣṭam
अघार्ष्ट
ághārṣṭa
अघार्ष्ठाः
ághārṣṭhāḥ
अघार्षाथाम्
ághārṣāthām
अघार्ध्वम्
ághārdhvam
First अघार्षम्
ághārṣam
अघार्ष्व
ághārṣva
अघार्ष्म
ághārṣma
अघार्षि
ághārṣi
अघार्ष्वहि
ághārṣvahi
अघार्ष्महि
ághārṣmahi
Notes
  • ¹Vedic
Benedictive/Precative: घ्रियात् (ghriyā́t), घारिषीष्ट (ghāriṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third घ्रियात्
ghriyā́t
घ्रियास्ताम्
ghriyā́stām
घ्रियासुः
ghriyā́suḥ
घारिषीष्ट
ghāriṣīṣṭá
घारिषीयास्ताम्¹
ghāriṣīyā́stām¹
घारिषीरन्
ghāriṣīrán
Second घ्रियाः
ghriyā́ḥ
घ्रियास्तम्
ghriyā́stam
घ्रियास्त
ghriyā́sta
घारिषीष्ठाः
ghāriṣīṣṭhā́ḥ
घारिषीयास्थाम्¹
ghāriṣīyā́sthām¹
घारिषीढ्वम्
ghāriṣīḍhvám
First घ्रियासम्
ghriyā́sam
घ्रियास्व
ghriyā́sva
घ्रियास्म
ghriyā́sma
घारिषीय
ghāriṣīyá
घारिषीवहि
ghāriṣīváhi
घारिषीमहि
ghāriṣīmáhi
Notes
  • ¹Uncertain
Perfect: जघार (jaghā́ra), जघ्रे (jaghré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third जघार
jaghā́ra
जघ्रतुः
jaghrátuḥ
जघ्रुः
jaghrúḥ
जघ्रे
jaghré
जघ्राते
jaghrā́te
जघ्रिरे
jaghriré
Second जघर्थ
jaghártha
जघ्रथुः
jaghráthuḥ
जघ्र
jaghrá
जघृषे
jaghṛṣé
जघ्राथे
jaghrā́the
जघृध्वे
jaghṛdhvé
First जघर / जघार¹
jaghára / jaghā́ra¹
जघृव
jaghṛvá
जघृम
jaghṛmá
जघ्रे
jaghré
जघृवहे
jaghṛváhe
जघृमहे
jaghṛmáhe
Participles
जघृवांस्
jaghṛvā́ṃs
जघ्राण
jaghrāṇá
Notes
  • ¹Later Sanskrit