Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From ज्ञान (jñāna, knowledge) +‎ -इन् (-in).

Pronunciation

edit

Adjective

edit

ज्ञानिन् (jñānin) stem

  1. knowing, endowed with knowledge or intelligence, wise, (opposed to वि-) knowing the higher knowledge or knowledge of spirit

Declension

edit
Masculine in-stem declension of ज्ञानिन्
singular dual plural
nominative ज्ञानी (jñānī) ज्ञानिनौ (jñāninau)
ज्ञानिना¹ (jñāninā¹)
ज्ञानिनः (jñāninaḥ)
accusative ज्ञानिनम् (jñāninam) ज्ञानिनौ (jñāninau)
ज्ञानिना¹ (jñāninā¹)
ज्ञानिनः (jñāninaḥ)
instrumental ज्ञानिना (jñāninā) ज्ञानिभ्याम् (jñānibhyām) ज्ञानिभिः (jñānibhiḥ)
dative ज्ञानिने (jñānine) ज्ञानिभ्याम् (jñānibhyām) ज्ञानिभ्यः (jñānibhyaḥ)
ablative ज्ञानिनः (jñāninaḥ) ज्ञानिभ्याम् (jñānibhyām) ज्ञानिभ्यः (jñānibhyaḥ)
genitive ज्ञानिनः (jñāninaḥ) ज्ञानिनोः (jñāninoḥ) ज्ञानिनाम् (jñāninām)
locative ज्ञानिनि (jñānini) ज्ञानिनोः (jñāninoḥ) ज्ञानिषु (jñāniṣu)
vocative ज्ञानिन् (jñānin) ज्ञानिनौ (jñāninau)
ज्ञानिना¹ (jñāninā¹)
ज्ञानिनः (jñāninaḥ)
  • ¹Vedic
Feminine ī-stem declension of ज्ञानिनी
singular dual plural
nominative ज्ञानिनी (jñāninī) ज्ञानिन्यौ (jñāninyau)
ज्ञानिनी¹ (jñāninī¹)
ज्ञानिन्यः (jñāninyaḥ)
ज्ञानिनीः¹ (jñāninīḥ¹)
accusative ज्ञानिनीम् (jñāninīm) ज्ञानिन्यौ (jñāninyau)
ज्ञानिनी¹ (jñāninī¹)
ज्ञानिनीः (jñāninīḥ)
instrumental ज्ञानिन्या (jñāninyā) ज्ञानिनीभ्याम् (jñāninībhyām) ज्ञानिनीभिः (jñāninībhiḥ)
dative ज्ञानिन्यै (jñāninyai) ज्ञानिनीभ्याम् (jñāninībhyām) ज्ञानिनीभ्यः (jñāninībhyaḥ)
ablative ज्ञानिन्याः (jñāninyāḥ)
ज्ञानिन्यै² (jñāninyai²)
ज्ञानिनीभ्याम् (jñāninībhyām) ज्ञानिनीभ्यः (jñāninībhyaḥ)
genitive ज्ञानिन्याः (jñāninyāḥ)
ज्ञानिन्यै² (jñāninyai²)
ज्ञानिन्योः (jñāninyoḥ) ज्ञानिनीनाम् (jñāninīnām)
locative ज्ञानिन्याम् (jñāninyām) ज्ञानिन्योः (jñāninyoḥ) ज्ञानिनीषु (jñāninīṣu)
vocative ज्ञानिनि (jñānini) ज्ञानिन्यौ (jñāninyau)
ज्ञानिनी¹ (jñāninī¹)
ज्ञानिन्यः (jñāninyaḥ)
ज्ञानिनीः¹ (jñāninīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of ज्ञानिन्
singular dual plural
nominative ज्ञानि (jñāni) ज्ञानिनी (jñāninī) ज्ञानीनि (jñānīni)
accusative ज्ञानि (jñāni) ज्ञानिनी (jñāninī) ज्ञानीनि (jñānīni)
instrumental ज्ञानिना (jñāninā) ज्ञानिभ्याम् (jñānibhyām) ज्ञानिभिः (jñānibhiḥ)
dative ज्ञानिने (jñānine) ज्ञानिभ्याम् (jñānibhyām) ज्ञानिभ्यः (jñānibhyaḥ)
ablative ज्ञानिनः (jñāninaḥ) ज्ञानिभ्याम् (jñānibhyām) ज्ञानिभ्यः (jñānibhyaḥ)
genitive ज्ञानिनः (jñāninaḥ) ज्ञानिनोः (jñāninoḥ) ज्ञानिनाम् (jñāninām)
locative ज्ञानिनि (jñānini) ज्ञानिनोः (jñāninoḥ) ज्ञानिषु (jñāniṣu)
vocative ज्ञानि (jñāni)
ज्ञानिन् (jñānin)
ज्ञानिनी (jñāninī) ज्ञानीनि (jñānīni)

Noun

edit

ज्ञानिन् (jñānin) stemm

  1. a fortune-teller, astrologer
  2. ‘possessing religious wisdom’, a sage

Declension

edit
Masculine in-stem declension of ज्ञानिन्
singular dual plural
nominative ज्ञानी (jñānī) ज्ञानिनौ (jñāninau)
ज्ञानिना¹ (jñāninā¹)
ज्ञानिनः (jñāninaḥ)
accusative ज्ञानिनम् (jñāninam) ज्ञानिनौ (jñāninau)
ज्ञानिना¹ (jñāninā¹)
ज्ञानिनः (jñāninaḥ)
instrumental ज्ञानिना (jñāninā) ज्ञानिभ्याम् (jñānibhyām) ज्ञानिभिः (jñānibhiḥ)
dative ज्ञानिने (jñānine) ज्ञानिभ्याम् (jñānibhyām) ज्ञानिभ्यः (jñānibhyaḥ)
ablative ज्ञानिनः (jñāninaḥ) ज्ञानिभ्याम् (jñānibhyām) ज्ञानिभ्यः (jñānibhyaḥ)
genitive ज्ञानिनः (jñāninaḥ) ज्ञानिनोः (jñāninoḥ) ज्ञानिनाम् (jñāninām)
locative ज्ञानिनि (jñānini) ज्ञानिनोः (jñāninoḥ) ज्ञानिषु (jñāniṣu)
vocative ज्ञानिन् (jñānin) ज्ञानिनौ (jñāninau)
ज्ञानिना¹ (jñāninā¹)
ज्ञानिनः (jñāninaḥ)
  • ¹Vedic