ज्ञानिन्

Sanskrit edit

Etymology edit

From ज्ञान (jñāna, knowledge) +‎ -इन् (-in).

Pronunciation edit

Adjective edit

ज्ञानिन् (jñānin) stem

  1. knowing, endowed with knowledge or intelligence, wise, (opposed to वि-) knowing the higher knowledge or knowledge of spirit

Declension edit

Masculine in-stem declension of ज्ञानिन् (jñānin)
Singular Dual Plural
Nominative ज्ञानी
jñānī
ज्ञानिनौ / ज्ञानिना¹
jñāninau / jñāninā¹
ज्ञानिनः
jñāninaḥ
Vocative ज्ञानिन्
jñānin
ज्ञानिनौ / ज्ञानिना¹
jñāninau / jñāninā¹
ज्ञानिनः
jñāninaḥ
Accusative ज्ञानिनम्
jñāninam
ज्ञानिनौ / ज्ञानिना¹
jñāninau / jñāninā¹
ज्ञानिनः
jñāninaḥ
Instrumental ज्ञानिना
jñāninā
ज्ञानिभ्याम्
jñānibhyām
ज्ञानिभिः
jñānibhiḥ
Dative ज्ञानिने
jñānine
ज्ञानिभ्याम्
jñānibhyām
ज्ञानिभ्यः
jñānibhyaḥ
Ablative ज्ञानिनः
jñāninaḥ
ज्ञानिभ्याम्
jñānibhyām
ज्ञानिभ्यः
jñānibhyaḥ
Genitive ज्ञानिनः
jñāninaḥ
ज्ञानिनोः
jñāninoḥ
ज्ञानिनाम्
jñāninām
Locative ज्ञानिनि
jñānini
ज्ञानिनोः
jñāninoḥ
ज्ञानिषु
jñāniṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of ज्ञानिनी (jñāninī)
Singular Dual Plural
Nominative ज्ञानिनी
jñāninī
ज्ञानिन्यौ / ज्ञानिनी¹
jñāninyau / jñāninī¹
ज्ञानिन्यः / ज्ञानिनीः¹
jñāninyaḥ / jñāninīḥ¹
Vocative ज्ञानिनि
jñānini
ज्ञानिन्यौ / ज्ञानिनी¹
jñāninyau / jñāninī¹
ज्ञानिन्यः / ज्ञानिनीः¹
jñāninyaḥ / jñāninīḥ¹
Accusative ज्ञानिनीम्
jñāninīm
ज्ञानिन्यौ / ज्ञानिनी¹
jñāninyau / jñāninī¹
ज्ञानिनीः
jñāninīḥ
Instrumental ज्ञानिन्या
jñāninyā
ज्ञानिनीभ्याम्
jñāninībhyām
ज्ञानिनीभिः
jñāninībhiḥ
Dative ज्ञानिन्यै
jñāninyai
ज्ञानिनीभ्याम्
jñāninībhyām
ज्ञानिनीभ्यः
jñāninībhyaḥ
Ablative ज्ञानिन्याः / ज्ञानिन्यै²
jñāninyāḥ / jñāninyai²
ज्ञानिनीभ्याम्
jñāninībhyām
ज्ञानिनीभ्यः
jñāninībhyaḥ
Genitive ज्ञानिन्याः / ज्ञानिन्यै²
jñāninyāḥ / jñāninyai²
ज्ञानिन्योः
jñāninyoḥ
ज्ञानिनीनाम्
jñāninīnām
Locative ज्ञानिन्याम्
jñāninyām
ज्ञानिन्योः
jñāninyoḥ
ज्ञानिनीषु
jñāninīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of ज्ञानिन् (jñānin)
Singular Dual Plural
Nominative ज्ञानि
jñāni
ज्ञानिनी
jñāninī
ज्ञानीनि
jñānīni
Vocative ज्ञानि / ज्ञानिन्
jñāni / jñānin
ज्ञानिनी
jñāninī
ज्ञानीनि
jñānīni
Accusative ज्ञानि
jñāni
ज्ञानिनी
jñāninī
ज्ञानीनि
jñānīni
Instrumental ज्ञानिना
jñāninā
ज्ञानिभ्याम्
jñānibhyām
ज्ञानिभिः
jñānibhiḥ
Dative ज्ञानिने
jñānine
ज्ञानिभ्याम्
jñānibhyām
ज्ञानिभ्यः
jñānibhyaḥ
Ablative ज्ञानिनः
jñāninaḥ
ज्ञानिभ्याम्
jñānibhyām
ज्ञानिभ्यः
jñānibhyaḥ
Genitive ज्ञानिनः
jñāninaḥ
ज्ञानिनोः
jñāninoḥ
ज्ञानिनाम्
jñāninām
Locative ज्ञानिनि
jñānini
ज्ञानिनोः
jñāninoḥ
ज्ञानिषु
jñāniṣu

Noun edit

ज्ञानिन् (jñānin) stemm

  1. a fortune-teller, astrologer
  2. ‘possessing religious wisdom’, a sage

Declension edit

Masculine in-stem declension of ज्ञानिन् (jñānin)
Singular Dual Plural
Nominative ज्ञानी
jñānī
ज्ञानिनौ / ज्ञानिना¹
jñāninau / jñāninā¹
ज्ञानिनः
jñāninaḥ
Vocative ज्ञानिन्
jñānin
ज्ञानिनौ / ज्ञानिना¹
jñāninau / jñāninā¹
ज्ञानिनः
jñāninaḥ
Accusative ज्ञानिनम्
jñāninam
ज्ञानिनौ / ज्ञानिना¹
jñāninau / jñāninā¹
ज्ञानिनः
jñāninaḥ
Instrumental ज्ञानिना
jñāninā
ज्ञानिभ्याम्
jñānibhyām
ज्ञानिभिः
jñānibhiḥ
Dative ज्ञानिने
jñānine
ज्ञानिभ्याम्
jñānibhyām
ज्ञानिभ्यः
jñānibhyaḥ
Ablative ज्ञानिनः
jñāninaḥ
ज्ञानिभ्याम्
jñānibhyām
ज्ञानिभ्यः
jñānibhyaḥ
Genitive ज्ञानिनः
jñāninaḥ
ज्ञानिनोः
jñāninoḥ
ज्ञानिनाम्
jñāninām
Locative ज्ञानिनि
jñānini
ज्ञानिनोः
jñāninoḥ
ज्ञानिषु
jñāniṣu
Notes
  • ¹Vedic