ज्योतिष

Hindi edit

Etymology edit

Borrowed from Sanskrit ज्योतिष (jyotiṣa).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /d͡ʒjoː.t̪ɪʂ/, [d͡ʒjoː.t̪ɪʃ]

Noun edit

ज्योतिष (jyotiṣf

  1. astrologer
  2. astrology

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From ज्योतिस् (jyotis, light).

Pronunciation edit

Noun edit

ज्योतिष (jyotiṣa) stemm

  1. an astronomer
  2. the sun
  3. a particular magical formula for exorcising the evil spirits supposed to possess weapons

Declension edit

Masculine a-stem declension of ज्योतिष (jyotiṣa)
Singular Dual Plural
Nominative ज्योतिषः
jyotiṣaḥ
ज्योतिषौ / ज्योतिषा¹
jyotiṣau / jyotiṣā¹
ज्योतिषाः / ज्योतिषासः¹
jyotiṣāḥ / jyotiṣāsaḥ¹
Vocative ज्योतिष
jyotiṣa
ज्योतिषौ / ज्योतिषा¹
jyotiṣau / jyotiṣā¹
ज्योतिषाः / ज्योतिषासः¹
jyotiṣāḥ / jyotiṣāsaḥ¹
Accusative ज्योतिषम्
jyotiṣam
ज्योतिषौ / ज्योतिषा¹
jyotiṣau / jyotiṣā¹
ज्योतिषान्
jyotiṣān
Instrumental ज्योतिषेण
jyotiṣeṇa
ज्योतिषाभ्याम्
jyotiṣābhyām
ज्योतिषैः / ज्योतिषेभिः¹
jyotiṣaiḥ / jyotiṣebhiḥ¹
Dative ज्योतिषाय
jyotiṣāya
ज्योतिषाभ्याम्
jyotiṣābhyām
ज्योतिषेभ्यः
jyotiṣebhyaḥ
Ablative ज्योतिषात्
jyotiṣāt
ज्योतिषाभ्याम्
jyotiṣābhyām
ज्योतिषेभ्यः
jyotiṣebhyaḥ
Genitive ज्योतिषस्य
jyotiṣasya
ज्योतिषयोः
jyotiṣayoḥ
ज्योतिषाणाम्
jyotiṣāṇām
Locative ज्योतिषे
jyotiṣe
ज्योतिषयोः
jyotiṣayoḥ
ज्योतिषेषु
jyotiṣeṣu
Notes
  • ¹Vedic

Noun edit

ज्योतिष (jyotiṣa) stemn

  1. astrology; the science of the movements of the heavenly bodies and divisions of time dependant thereon; short tract for fixing the days and hours of the Vedic sacrifices (one of the 6 kinds of Vedāṅga texts)

Declension edit

Neuter a-stem declension of ज्योतिष (jyotiṣa)
Singular Dual Plural
Nominative ज्योतिषम्
jyotiṣam
ज्योतिषे
jyotiṣe
ज्योतिषाणि / ज्योतिषा¹
jyotiṣāṇi / jyotiṣā¹
Vocative ज्योतिष
jyotiṣa
ज्योतिषे
jyotiṣe
ज्योतिषाणि / ज्योतिषा¹
jyotiṣāṇi / jyotiṣā¹
Accusative ज्योतिषम्
jyotiṣam
ज्योतिषे
jyotiṣe
ज्योतिषाणि / ज्योतिषा¹
jyotiṣāṇi / jyotiṣā¹
Instrumental ज्योतिषेण
jyotiṣeṇa
ज्योतिषाभ्याम्
jyotiṣābhyām
ज्योतिषैः / ज्योतिषेभिः¹
jyotiṣaiḥ / jyotiṣebhiḥ¹
Dative ज्योतिषाय
jyotiṣāya
ज्योतिषाभ्याम्
jyotiṣābhyām
ज्योतिषेभ्यः
jyotiṣebhyaḥ
Ablative ज्योतिषात्
jyotiṣāt
ज्योतिषाभ्याम्
jyotiṣābhyām
ज्योतिषेभ्यः
jyotiṣebhyaḥ
Genitive ज्योतिषस्य
jyotiṣasya
ज्योतिषयोः
jyotiṣayoḥ
ज्योतिषाणाम्
jyotiṣāṇām
Locative ज्योतिषे
jyotiṣe
ज्योतिषयोः
jyotiṣayoḥ
ज्योतिषेषु
jyotiṣeṣu
Notes
  • ¹Vedic

Descendants edit

  • Punjabi: ਜੋਤਸ਼ (jotaś)

References edit

Further reading edit

  • Hellwig, Oliver (2010-2024) “jyotiṣa”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.