ज्योतिष

Hindi

edit

Etymology

edit

Borrowed from Sanskrit ज्योतिष (jyotiṣa).

Pronunciation

edit
  • (Delhi) IPA(key): /d͡ʒjoː.t̪ɪʂ/, [d͡ʒjoː.t̪ɪʃ]

Noun

edit

ज्योतिष (jyotiṣf

  1. astrologer
  2. astrology

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From ज्योतिस् (jyótis, light).

Pronunciation

edit

Noun

edit

ज्योतिष (jyótiṣa) stemm

  1. an astronomer
  2. the sun
  3. a particular magical formula for exorcising the evil spirits supposed to possess weapons

Declension

edit
Masculine a-stem declension of ज्योतिष (jyótiṣa)
Singular Dual Plural
Nominative ज्योतिषः
jyótiṣaḥ
ज्योतिषौ / ज्योतिषा¹
jyótiṣau / jyótiṣā¹
ज्योतिषाः / ज्योतिषासः¹
jyótiṣāḥ / jyótiṣāsaḥ¹
Vocative ज्योतिष
jyótiṣa
ज्योतिषौ / ज्योतिषा¹
jyótiṣau / jyótiṣā¹
ज्योतिषाः / ज्योतिषासः¹
jyótiṣāḥ / jyótiṣāsaḥ¹
Accusative ज्योतिषम्
jyótiṣam
ज्योतिषौ / ज्योतिषा¹
jyótiṣau / jyótiṣā¹
ज्योतिषान्
jyótiṣān
Instrumental ज्योतिषेण
jyótiṣeṇa
ज्योतिषाभ्याम्
jyótiṣābhyām
ज्योतिषैः / ज्योतिषेभिः¹
jyótiṣaiḥ / jyótiṣebhiḥ¹
Dative ज्योतिषाय
jyótiṣāya
ज्योतिषाभ्याम्
jyótiṣābhyām
ज्योतिषेभ्यः
jyótiṣebhyaḥ
Ablative ज्योतिषात्
jyótiṣāt
ज्योतिषाभ्याम्
jyótiṣābhyām
ज्योतिषेभ्यः
jyótiṣebhyaḥ
Genitive ज्योतिषस्य
jyótiṣasya
ज्योतिषयोः
jyótiṣayoḥ
ज्योतिषाणाम्
jyótiṣāṇām
Locative ज्योतिषे
jyótiṣe
ज्योतिषयोः
jyótiṣayoḥ
ज्योतिषेषु
jyótiṣeṣu
Notes
  • ¹Vedic

Noun

edit

ज्योतिष (jyótiṣa) stemn

  1. astrology; the science of the movements of the heavenly bodies and divisions of time dependant thereon; short tract for fixing the days and hours of the Vedic sacrifices (one of the 6 kinds of Vedāṅga texts)

Declension

edit
Neuter a-stem declension of ज्योतिष (jyótiṣa)
Singular Dual Plural
Nominative ज्योतिषम्
jyótiṣam
ज्योतिषे
jyótiṣe
ज्योतिषाणि / ज्योतिषा¹
jyótiṣāṇi / jyótiṣā¹
Vocative ज्योतिष
jyótiṣa
ज्योतिषे
jyótiṣe
ज्योतिषाणि / ज्योतिषा¹
jyótiṣāṇi / jyótiṣā¹
Accusative ज्योतिषम्
jyótiṣam
ज्योतिषे
jyótiṣe
ज्योतिषाणि / ज्योतिषा¹
jyótiṣāṇi / jyótiṣā¹
Instrumental ज्योतिषेण
jyótiṣeṇa
ज्योतिषाभ्याम्
jyótiṣābhyām
ज्योतिषैः / ज्योतिषेभिः¹
jyótiṣaiḥ / jyótiṣebhiḥ¹
Dative ज्योतिषाय
jyótiṣāya
ज्योतिषाभ्याम्
jyótiṣābhyām
ज्योतिषेभ्यः
jyótiṣebhyaḥ
Ablative ज्योतिषात्
jyótiṣāt
ज्योतिषाभ्याम्
jyótiṣābhyām
ज्योतिषेभ्यः
jyótiṣebhyaḥ
Genitive ज्योतिषस्य
jyótiṣasya
ज्योतिषयोः
jyótiṣayoḥ
ज्योतिषाणाम्
jyótiṣāṇām
Locative ज्योतिषे
jyótiṣe
ज्योतिषयोः
jyótiṣayoḥ
ज्योतिषेषु
jyótiṣeṣu
Notes
  • ¹Vedic

Descendants

edit
  • Punjabi: ਜੋਤਸ਼ (jotaś)

References

edit

Further reading

edit
  • Hellwig, Oliver (2010-2024) “jyotiṣa”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.