ज्वाला

Hindi

edit

Etymology

edit

Borrowed from Sanskrit ज्वाला (jvālā).

Pronunciation

edit
  • (Delhi) IPA(key): /d͡ʒʋɑː.lɑː/, [d͡ʒʋäː.läː]

Noun

edit

ज्वाला (jvālāf

  1. flame, blaze (visible part of fire)
  2. (figurative) searing pain

Declension

edit

Synonyms

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root ज्वल् (jval, to blaze)

Pronunciation

edit

Noun

edit

ज्वाला (jvālā) stemf

  1. flame, blaze

Declension

edit
Feminine ā-stem declension of ज्वाला (jvālā)
Singular Dual Plural
Nominative ज्वाला
jvālā
ज्वाले
jvāle
ज्वालाः
jvālāḥ
Vocative ज्वाले
jvāle
ज्वाले
jvāle
ज्वालाः
jvālāḥ
Accusative ज्वालाम्
jvālām
ज्वाले
jvāle
ज्वालाः
jvālāḥ
Instrumental ज्वालया / ज्वाला¹
jvālayā / jvālā¹
ज्वालाभ्याम्
jvālābhyām
ज्वालाभिः
jvālābhiḥ
Dative ज्वालायै
jvālāyai
ज्वालाभ्याम्
jvālābhyām
ज्वालाभ्यः
jvālābhyaḥ
Ablative ज्वालायाः / ज्वालायै²
jvālāyāḥ / jvālāyai²
ज्वालाभ्याम्
jvālābhyām
ज्वालाभ्यः
jvālābhyaḥ
Genitive ज्वालायाः / ज्वालायै²
jvālāyāḥ / jvālāyai²
ज्वालयोः
jvālayoḥ
ज्वालानाम्
jvālānām
Locative ज्वालायाम्
jvālāyām
ज्वालयोः
jvālayoḥ
ज्वालासु
jvālāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas