Hindi edit

Etymology edit

Learned borrowing from Sanskrit तरुण (taruṇa).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /t̪ə.ɾʊɳ/, [t̪ɐ.ɾʊ̃ɳ]

Adjective edit

तरुण (taruṇ) (indeclinable, feminine तरुणी)

  1. young, youthful
    Synonyms: युवा (yuvā), जवान (javān)
  2. fresh, new
    Synonyms: नया (nayā), नूतन (nūtan)

Proper noun edit

तरुण (taruṇm

  1. a male given name

Derived terms edit

References edit

Marathi edit

Etymology edit

Borrowed from Sanskrit तरुण (táruṇa).

Pronunciation edit

  • IPA(key): /t̪ə.ɾuɳ/, [t̪ə.ɾuːɳ]

Adjective edit

तरुण (taruṇ)

  1. (formal, literary) young

Proper noun edit

तरुण (taruṇm

  1. a male given name

Sanskrit edit

Alternative forms edit

Etymology edit

Inherited from Proto-Indo-Iranian *tárunas (young), from Proto-Indo-European *térunos (tender, soft), from *ter- (young, tender). Cognate with Ancient Greek τέρην (térēn), Albanian trim (man, hero), Avestan 𐬙𐬀𐬎𐬭𐬎𐬥𐬀 (tauruna, young).

Pronunciation edit

Adjective edit

तरुण (táruṇa) stem

  1. young, tender, juvenile

Declension edit

Masculine a-stem declension of तरुण (táruṇa)
Singular Dual Plural
Nominative तरुणः
táruṇaḥ
तरुणौ / तरुणा¹
táruṇau / táruṇā¹
तरुणाः / तरुणासः¹
táruṇāḥ / táruṇāsaḥ¹
Vocative तरुण
táruṇa
तरुणौ / तरुणा¹
táruṇau / táruṇā¹
तरुणाः / तरुणासः¹
táruṇāḥ / táruṇāsaḥ¹
Accusative तरुणम्
táruṇam
तरुणौ / तरुणा¹
táruṇau / táruṇā¹
तरुणान्
táruṇān
Instrumental तरुणेन
táruṇena
तरुणाभ्याम्
táruṇābhyām
तरुणैः / तरुणेभिः¹
táruṇaiḥ / táruṇebhiḥ¹
Dative तरुणाय
táruṇāya
तरुणाभ्याम्
táruṇābhyām
तरुणेभ्यः
táruṇebhyaḥ
Ablative तरुणात्
táruṇāt
तरुणाभ्याम्
táruṇābhyām
तरुणेभ्यः
táruṇebhyaḥ
Genitive तरुणस्य
táruṇasya
तरुणयोः
táruṇayoḥ
तरुणानाम्
táruṇānām
Locative तरुणे
táruṇe
तरुणयोः
táruṇayoḥ
तरुणेषु
táruṇeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of तरुणी (táruṇī)
Singular Dual Plural
Nominative तरुणी
táruṇī
तरुण्यौ / तरुणी¹
táruṇyau / táruṇī¹
तरुण्यः / तरुणीः¹
táruṇyaḥ / táruṇīḥ¹
Vocative तरुणि
táruṇi
तरुण्यौ / तरुणी¹
táruṇyau / táruṇī¹
तरुण्यः / तरुणीः¹
táruṇyaḥ / táruṇīḥ¹
Accusative तरुणीम्
táruṇīm
तरुण्यौ / तरुणी¹
táruṇyau / táruṇī¹
तरुणीः
táruṇīḥ
Instrumental तरुण्या
táruṇyā
तरुणीभ्याम्
táruṇībhyām
तरुणीभिः
táruṇībhiḥ
Dative तरुण्यै
táruṇyai
तरुणीभ्याम्
táruṇībhyām
तरुणीभ्यः
táruṇībhyaḥ
Ablative तरुण्याः / तरुण्यै²
táruṇyāḥ / táruṇyai²
तरुणीभ्याम्
táruṇībhyām
तरुणीभ्यः
táruṇībhyaḥ
Genitive तरुण्याः / तरुण्यै²
táruṇyāḥ / táruṇyai²
तरुण्योः
táruṇyoḥ
तरुणीनाम्
táruṇīnām
Locative तरुण्याम्
táruṇyām
तरुण्योः
táruṇyoḥ
तरुणीषु
táruṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तरुण (táruṇa)
Singular Dual Plural
Nominative तरुणम्
táruṇam
तरुणे
táruṇe
तरुणानि / तरुणा¹
táruṇāni / táruṇā¹
Vocative तरुण
táruṇa
तरुणे
táruṇe
तरुणानि / तरुणा¹
táruṇāni / táruṇā¹
Accusative तरुणम्
táruṇam
तरुणे
táruṇe
तरुणानि / तरुणा¹
táruṇāni / táruṇā¹
Instrumental तरुणेन
táruṇena
तरुणाभ्याम्
táruṇābhyām
तरुणैः / तरुणेभिः¹
táruṇaiḥ / táruṇebhiḥ¹
Dative तरुणाय
táruṇāya
तरुणाभ्याम्
táruṇābhyām
तरुणेभ्यः
táruṇebhyaḥ
Ablative तरुणात्
táruṇāt
तरुणाभ्याम्
táruṇābhyām
तरुणेभ्यः
táruṇebhyaḥ
Genitive तरुणस्य
táruṇasya
तरुणयोः
táruṇayoḥ
तरुणानाम्
táruṇānām
Locative तरुणे
táruṇe
तरुणयोः
táruṇayoḥ
तरुणेषु
táruṇeṣu
Notes
  • ¹Vedic

Descendants edit

Noun edit

तरुण (taruṇa) stemm

  1. a youth

Declension edit

Masculine a-stem declension of तरुण (taruṇa)
Singular Dual Plural
Nominative तरुणः
taruṇaḥ
तरुणौ / तरुणा¹
taruṇau / taruṇā¹
तरुणाः / तरुणासः¹
taruṇāḥ / taruṇāsaḥ¹
Vocative तरुण
taruṇa
तरुणौ / तरुणा¹
taruṇau / taruṇā¹
तरुणाः / तरुणासः¹
taruṇāḥ / taruṇāsaḥ¹
Accusative तरुणम्
taruṇam
तरुणौ / तरुणा¹
taruṇau / taruṇā¹
तरुणान्
taruṇān
Instrumental तरुणेन
taruṇena
तरुणाभ्याम्
taruṇābhyām
तरुणैः / तरुणेभिः¹
taruṇaiḥ / taruṇebhiḥ¹
Dative तरुणाय
taruṇāya
तरुणाभ्याम्
taruṇābhyām
तरुणेभ्यः
taruṇebhyaḥ
Ablative तरुणात्
taruṇāt
तरुणाभ्याम्
taruṇābhyām
तरुणेभ्यः
taruṇebhyaḥ
Genitive तरुणस्य
taruṇasya
तरुणयोः
taruṇayoḥ
तरुणानाम्
taruṇānām
Locative तरुणे
taruṇe
तरुणयोः
taruṇayoḥ
तरुणेषु
taruṇeṣu
Notes
  • ¹Vedic