तुविद्युम्न

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From द्युम्न (dyumná, glory).

Pronunciation

edit

Adjective

edit

तुविद्युम्न (tuvidyumná) stem

  1. very glorious, very powerful

Declension

edit
Masculine a-stem declension of तुविद्युम्न (tuvidyumná)
Singular Dual Plural
Nominative तुविद्युम्नः
tuvidyumnáḥ
तुविद्युम्नौ / तुविद्युम्ना¹
tuvidyumnaú / tuvidyumnā́¹
तुविद्युम्नाः / तुविद्युम्नासः¹
tuvidyumnā́ḥ / tuvidyumnā́saḥ¹
Vocative तुविद्युम्न
túvidyumna
तुविद्युम्नौ / तुविद्युम्ना¹
túvidyumnau / túvidyumnā¹
तुविद्युम्नाः / तुविद्युम्नासः¹
túvidyumnāḥ / túvidyumnāsaḥ¹
Accusative तुविद्युम्नम्
tuvidyumnám
तुविद्युम्नौ / तुविद्युम्ना¹
tuvidyumnaú / tuvidyumnā́¹
तुविद्युम्नान्
tuvidyumnā́n
Instrumental तुविद्युम्नेन
tuvidyumnéna
तुविद्युम्नाभ्याम्
tuvidyumnā́bhyām
तुविद्युम्नैः / तुविद्युम्नेभिः¹
tuvidyumnaíḥ / tuvidyumnébhiḥ¹
Dative तुविद्युम्नाय
tuvidyumnā́ya
तुविद्युम्नाभ्याम्
tuvidyumnā́bhyām
तुविद्युम्नेभ्यः
tuvidyumnébhyaḥ
Ablative तुविद्युम्नात्
tuvidyumnā́t
तुविद्युम्नाभ्याम्
tuvidyumnā́bhyām
तुविद्युम्नेभ्यः
tuvidyumnébhyaḥ
Genitive तुविद्युम्नस्य
tuvidyumnásya
तुविद्युम्नयोः
tuvidyumnáyoḥ
तुविद्युम्नानाम्
tuvidyumnā́nām
Locative तुविद्युम्ने
tuvidyumné
तुविद्युम्नयोः
tuvidyumnáyoḥ
तुविद्युम्नेषु
tuvidyumnéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तुविद्युम्ना (tuvidyumnā́)
Singular Dual Plural
Nominative तुविद्युम्ना
tuvidyumnā́
तुविद्युम्ने
tuvidyumné
तुविद्युम्नाः
tuvidyumnā́ḥ
Vocative तुविद्युम्ने
túvidyumne
तुविद्युम्ने
túvidyumne
तुविद्युम्नाः
túvidyumnāḥ
Accusative तुविद्युम्नाम्
tuvidyumnā́m
तुविद्युम्ने
tuvidyumné
तुविद्युम्नाः
tuvidyumnā́ḥ
Instrumental तुविद्युम्नया / तुविद्युम्ना¹
tuvidyumnáyā / tuvidyumnā́¹
तुविद्युम्नाभ्याम्
tuvidyumnā́bhyām
तुविद्युम्नाभिः
tuvidyumnā́bhiḥ
Dative तुविद्युम्नायै
tuvidyumnā́yai
तुविद्युम्नाभ्याम्
tuvidyumnā́bhyām
तुविद्युम्नाभ्यः
tuvidyumnā́bhyaḥ
Ablative तुविद्युम्नायाः / तुविद्युम्नायै²
tuvidyumnā́yāḥ / tuvidyumnā́yai²
तुविद्युम्नाभ्याम्
tuvidyumnā́bhyām
तुविद्युम्नाभ्यः
tuvidyumnā́bhyaḥ
Genitive तुविद्युम्नायाः / तुविद्युम्नायै²
tuvidyumnā́yāḥ / tuvidyumnā́yai²
तुविद्युम्नयोः
tuvidyumnáyoḥ
तुविद्युम्नानाम्
tuvidyumnā́nām
Locative तुविद्युम्नायाम्
tuvidyumnā́yām
तुविद्युम्नयोः
tuvidyumnáyoḥ
तुविद्युम्नासु
tuvidyumnā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तुविद्युम्न (tuvidyumná)
Singular Dual Plural
Nominative तुविद्युम्नम्
tuvidyumnám
तुविद्युम्ने
tuvidyumné
तुविद्युम्नानि / तुविद्युम्ना¹
tuvidyumnā́ni / tuvidyumnā́¹
Vocative तुविद्युम्न
túvidyumna
तुविद्युम्ने
túvidyumne
तुविद्युम्नानि / तुविद्युम्ना¹
túvidyumnāni / túvidyumnā¹
Accusative तुविद्युम्नम्
tuvidyumnám
तुविद्युम्ने
tuvidyumné
तुविद्युम्नानि / तुविद्युम्ना¹
tuvidyumnā́ni / tuvidyumnā́¹
Instrumental तुविद्युम्नेन
tuvidyumnéna
तुविद्युम्नाभ्याम्
tuvidyumnā́bhyām
तुविद्युम्नैः / तुविद्युम्नेभिः¹
tuvidyumnaíḥ / tuvidyumnébhiḥ¹
Dative तुविद्युम्नाय
tuvidyumnā́ya
तुविद्युम्नाभ्याम्
tuvidyumnā́bhyām
तुविद्युम्नेभ्यः
tuvidyumnébhyaḥ
Ablative तुविद्युम्नात्
tuvidyumnā́t
तुविद्युम्नाभ्याम्
tuvidyumnā́bhyām
तुविद्युम्नेभ्यः
tuvidyumnébhyaḥ
Genitive तुविद्युम्नस्य
tuvidyumnásya
तुविद्युम्नयोः
tuvidyumnáyoḥ
तुविद्युम्नानाम्
tuvidyumnā́nām
Locative तुविद्युम्ने
tuvidyumné
तुविद्युम्नयोः
tuvidyumnáyoḥ
तुविद्युम्नेषु
tuvidyumnéṣu
Notes
  • ¹Vedic