तृणेढि

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Verb

edit

तृणेढि (tṛṇéḍhi) third-singular present indicative (root तृह्, class 7, type P, present)

  1. to bruise, crush

Conjugation

edit
Present: तृणेढि (tṛṇéḍhi)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third तृणेढि
tṛṇéḍhi
तृण्ढः
tṛṇḍháḥ
तृंहन्ति
tṛṃhánti
-
-
-
-
-
-
Second तृणेक्षि
tṛṇékṣi
तृण्ढः
tṛṇḍháḥ
तृण्ढ
tṛṇḍhá
-
-
-
-
-
-
First तृणेह्मि
tṛṇéhmi
तृंह्वः
tṛṃhváḥ
तृंह्मः
tṛṃhmáḥ
-
-
-
-
-
-
Imperative
Third तृणेढु
tṛṇéḍhu
तृण्ढाम्
tṛṇḍhā́m
तृंहन्तु
tṛṃhántu
-
-
-
-
-
-
Second तृण्ढि
tṛṇḍhí
तृण्ढम्
tṛṇḍhám
तृण्ढ
tṛṇḍhá
-
-
-
-
-
-
First तृणेहानि
tṛṇéhāni
तृणेहाव
tṛṇéhāva
तृणेहाम
tṛṇéhāma
-
-
-
-
-
-
Optative/Potential
Third तृंह्यात्
tṛṃhyā́t
तृंह्याताम्
tṛṃhyā́tām
तृंह्युः
tṛṃhyúḥ
-
-
-
-
-
-
Second तृंह्याः
tṛṃhyā́ḥ
तृंह्यातम्
tṛṃhyā́tam
तृंह्यात
tṛṃhyā́ta
-
-
-
-
-
-
First तृंह्याम्
tṛṃhyā́m
तृंह्याव
tṛṃhyā́va
तृंह्याम
tṛṃhyā́ma
-
-
-
-
-
-
Participles
तृंहत्
tṛṃhát
-
-
Imperfect: अतृणेट् (átṛṇeṭ)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अतृणेट्
átṛṇeṭ
अतृण्ढाम्
átṛṇḍhām
अतृंहन्
átṛṃhan
-
-
-
-
-
-
Second अतृणेट्
átṛṇeṭ
अतृण्ढम्
átṛṇḍham
अतृण्ढ
átṛṇḍha
-
-
-
-
-
-
First अतृणेहम्
átṛṇeham
अतृंह्व
átṛṃhva
अतृंह्म
átṛṃhma
-
-
-
-
-
-