तृतीया विभक्ति

Hindi

edit

Noun

edit

तृतीया विभक्ति (tŕtīyā vibhaktif

  1. (grammar) instrumental case

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Noun

edit

तृतीया विभक्ति (tṛtīyā vibhakti) stemf

  1. (grammar) instrumental case

Declension

edit
Feminine i-stem declension of तृतीया विभक्ति (tṛtīyā vibhakti)
Singular Dual Plural
Nominative तृतीया विभक्तिः
tṛtīyā vibhaktiḥ
तृतीया विभक्ती
tṛtīyā vibhaktī
तृतीया विभक्तयः
tṛtīyā vibhaktayaḥ
Vocative तृतीया विभक्ते
tṛtīyā vibhakte
तृतीया विभक्ती
tṛtīyā vibhaktī
तृतीया विभक्तयः
tṛtīyā vibhaktayaḥ
Accusative तृतीया विभक्तिम्
tṛtīyā vibhaktim
तृतीया विभक्ती
tṛtīyā vibhaktī
तृतीया विभक्तीः
tṛtīyā vibhaktīḥ
Instrumental तृतीया विभक्त्या / तृतीया विभक्ती¹
tṛtīyā vibhaktyā / tṛtīyā vibhaktī¹
तृतीया विभक्तिभ्याम्
tṛtīyā vibhaktibhyām
तृतीया विभक्तिभिः
tṛtīyā vibhaktibhiḥ
Dative तृतीया विभक्तये / तृतीया विभक्त्यै² / तृतीया विभक्ती¹
tṛtīyā vibhaktaye / tṛtīyā vibhaktyai² / tṛtīyā vibhaktī¹
तृतीया विभक्तिभ्याम्
tṛtīyā vibhaktibhyām
तृतीया विभक्तिभ्यः
tṛtīyā vibhaktibhyaḥ
Ablative तृतीया विभक्तेः / तृतीया विभक्त्याः² / तृतीया विभक्त्यै³
tṛtīyā vibhakteḥ / tṛtīyā vibhaktyāḥ² / tṛtīyā vibhaktyai³
तृतीया विभक्तिभ्याम्
tṛtīyā vibhaktibhyām
तृतीया विभक्तिभ्यः
tṛtīyā vibhaktibhyaḥ
Genitive तृतीया विभक्तेः / तृतीया विभक्त्याः² / तृतीया विभक्त्यै³
tṛtīyā vibhakteḥ / tṛtīyā vibhaktyāḥ² / tṛtīyā vibhaktyai³
तृतीया विभक्त्योः
tṛtīyā vibhaktyoḥ
तृतीया विभक्तीनाम्
tṛtīyā vibhaktīnām
Locative तृतीया विभक्तौ / तृतीया विभक्त्याम्² / तृतीया विभक्ता¹
tṛtīyā vibhaktau / tṛtīyā vibhaktyām² / tṛtīyā vibhaktā¹
तृतीया विभक्त्योः
tṛtīyā vibhaktyoḥ
तृतीया विभक्तिषु
tṛtīyā vibhaktiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas