त्यजस्

Sanskrit

edit

Etymology

edit

From Proto-Indo-Iranian *tyáǰas (abandonment; difficulty, danger), from Proto-Indo-European *tyégʷ-o-s, from *tyegʷ- (to give up, retreat). By surface analysis, त्यज् (tyaj) +‎ -अस् (-as). Cognate with Avestan 𐬌𐬚𐬌𐬌𐬈𐬘𐬀𐬵 (iθiiejah, abandonment; difficulty, danger).

Pronunciation

edit

Noun

edit

त्यजस् (tyájas) stemn (root त्यज्)

  1. abandonment
  2. difficulty, danger

Declension

edit
Neuter as-stem declension of त्यजस् (tyájas)
Singular Dual Plural
Nominative त्यजः
tyájaḥ
त्यजसी
tyájasī
त्यजांसि
tyájāṃsi
Vocative त्यजः
tyájaḥ
त्यजसी
tyájasī
त्यजांसि
tyájāṃsi
Accusative त्यजः
tyájaḥ
त्यजसी
tyájasī
त्यजांसि
tyájāṃsi
Instrumental त्यजसा
tyájasā
त्यजोभ्याम्
tyájobhyām
त्यजोभिः
tyájobhiḥ
Dative त्यजसे
tyájase
त्यजोभ्याम्
tyájobhyām
त्यजोभ्यः
tyájobhyaḥ
Ablative त्यजसः
tyájasaḥ
त्यजोभ्याम्
tyájobhyām
त्यजोभ्यः
tyájobhyaḥ
Genitive त्यजसः
tyájasaḥ
त्यजसोः
tyájasoḥ
त्यजसाम्
tyájasām
Locative त्यजसि
tyájasi
त्यजसोः
tyájasoḥ
त्यजःसु
tyájaḥsu
edit