दत्तांश

Sanskrit edit

Etymology edit

Compound of दत्त (datta, given) +‎ अंश (aṃśa, part), literally, a part of what is given.

Pronunciation edit

  • (Vedic) IPA(key): /dɐt.tɑ̃ː.ɕɐ/, [dɐt̚.tɑ̃ː.ɕɐ]
  • (Classical) IPA(key): /d̪ɐt̪ˈt̪ɑ̃ː.ɕɐ/, [d̪ɐt̪̚ˈt̪ɑ̃ː.ɕɐ]

Noun edit

दत्तांश (dattāṃśa) stemm

  1. (computing, neologism) data, information
    Synonym: दत्त (datt)

Declension edit

Masculine a-stem declension of दत्तांश (dattāṃśa)
Singular Dual Plural
Nominative दत्तांशः
dattāṃśaḥ
दत्तांशौ / दत्तांशा¹
dattāṃśau / dattāṃśā¹
दत्तांशाः / दत्तांशासः¹
dattāṃśāḥ / dattāṃśāsaḥ¹
Vocative दत्तांश
dattāṃśa
दत्तांशौ / दत्तांशा¹
dattāṃśau / dattāṃśā¹
दत्तांशाः / दत्तांशासः¹
dattāṃśāḥ / dattāṃśāsaḥ¹
Accusative दत्तांशम्
dattāṃśam
दत्तांशौ / दत्तांशा¹
dattāṃśau / dattāṃśā¹
दत्तांशान्
dattāṃśān
Instrumental दत्तांशेन
dattāṃśena
दत्तांशाभ्याम्
dattāṃśābhyām
दत्तांशैः / दत्तांशेभिः¹
dattāṃśaiḥ / dattāṃśebhiḥ¹
Dative दत्तांशाय
dattāṃśāya
दत्तांशाभ्याम्
dattāṃśābhyām
दत्तांशेभ्यः
dattāṃśebhyaḥ
Ablative दत्तांशात्
dattāṃśāt
दत्तांशाभ्याम्
dattāṃśābhyām
दत्तांशेभ्यः
dattāṃśebhyaḥ
Genitive दत्तांशस्य
dattāṃśasya
दत्तांशयोः
dattāṃśayoḥ
दत्तांशानाम्
dattāṃśānām
Locative दत्तांशे
dattāṃśe
दत्तांशयोः
dattāṃśayoḥ
दत्तांशेषु
dattāṃśeṣu
Notes
  • ¹Vedic

Derived terms edit