दुन्दुभि

Sanskrit

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun

edit

दुन्दुभि (dundubhi) stemm or f

  1. a kind of large kettledrum (RV., Br., MBh., Kāv.)
  2. a kind of poison (L.)

Declension

edit
Masculine i-stem declension of दुन्दुभि
Nom. sg. दुन्दुभििः
Gen. sg. दुन्दुभिेः
Singular Dual Plural
Nominative दुन्दुभििः दुन्दुभिी दुन्दुभियः (dundubhiyaḥ)
Vocative दुन्दुभिे दुन्दुभिी दुन्दुभियः (dundubhiyaḥ)
Accusative दुन्दुभििम् दुन्दुभिी दुन्दुभिीन्
Instrumental दुन्दुभििना दुन्दुभििभ्याम् दुन्दुभििभिः
Dative दुन्दुभिये (dundubhiye) दुन्दुभििभ्याम् दुन्दुभििभ्यः
Ablative दुन्दुभिेः दुन्दुभििभ्याम् दुन्दुभििभ्यः
Genitive दुन्दुभिेः दुन्दुभि्योः दुन्दुभिीनाम्
Locative दुन्दुभिौ दुन्दुभि्योः दुन्दुभििषु
Feminine i-stem declension of दुन्दुभि
Nom. sg. दुन्दुभििः
Gen. sg. दुन्दुभि्याः / दुन्दुभिेः (dundubhi्yāḥ / dundubhiेḥ)
Singular Dual Plural
Nominative दुन्दुभििः दुन्दुभिी दुन्दुभियः (dundubhiyaḥ)
Vocative दुन्दुभिे दुन्दुभिी दुन्दुभियः (dundubhiyaḥ)
Accusative दुन्दुभििम् दुन्दुभिी दुन्दुभिीः
Instrumental दुन्दुभि्या दुन्दुभििभ्याम् दुन्दुभििभिः
Dative दुन्दुभि्यै / दुन्दुभिये (dundubhi्yai / dundubhiye) दुन्दुभििभ्याम् दुन्दुभििभ्यः
Ablative दुन्दुभि्याः / दुन्दुभिेः (dundubhi्yāḥ / dundubhiेḥ) दुन्दुभििभ्याम् दुन्दुभििभ्यः
Genitive दुन्दुभि्याः / दुन्दुभिेः (dundubhi्yāḥ / dundubhiेḥ) दुन्दुभि्योः दुन्दुभिीनाम्
Locative दुन्दुभि्याम् / दुन्दुभिौ (dundubhi्yām / dundubhiौ) दुन्दुभि्योः दुन्दुभििषु

Noun

edit

दुन्दुभि (dundubhi) stemf

  1. drum
  2. a particular throw of the dice in gambling (L.)

Declension

edit
Feminine i-stem declension of दुन्दुभि
Nom. sg. दुन्दुभििः
Gen. sg. दुन्दुभि्याः / दुन्दुभिेः (dundubhi्yāḥ / dundubhiेḥ)
Singular Dual Plural
Nominative दुन्दुभििः दुन्दुभिी दुन्दुभियः (dundubhiyaḥ)
Vocative दुन्दुभिे दुन्दुभिी दुन्दुभियः (dundubhiyaḥ)
Accusative दुन्दुभििम् दुन्दुभिी दुन्दुभिीः
Instrumental दुन्दुभि्या दुन्दुभििभ्याम् दुन्दुभििभिः
Dative दुन्दुभि्यै / दुन्दुभिये (dundubhi्yai / dundubhiye) दुन्दुभििभ्याम् दुन्दुभििभ्यः
Ablative दुन्दुभि्याः / दुन्दुभिेः (dundubhi्yāḥ / dundubhiेḥ) दुन्दुभििभ्याम् दुन्दुभििभ्यः
Genitive दुन्दुभि्याः / दुन्दुभिेः (dundubhi्yāḥ / dundubhiेḥ) दुन्दुभि्योः दुन्दुभिीनाम्
Locative दुन्दुभि्याम् / दुन्दुभिौ (dundubhi्yām / dundubhiौ) दुन्दुभि्योः दुन्दुभििषु

Proper noun

edit

दुन्दुभि (dundubhif

  1. name of a Gandharvī (MBh.)

Declension

edit
Feminine i-stem declension of दुन्दुभि
Nom. sg. दुन्दुभििः
Gen. sg. दुन्दुभि्याः / दुन्दुभिेः (dundubhi्yāḥ / dundubhiेḥ)
Singular Dual Plural
Nominative दुन्दुभििः दुन्दुभिी दुन्दुभियः (dundubhiyaḥ)
Vocative दुन्दुभिे दुन्दुभिी दुन्दुभियः (dundubhiyaḥ)
Accusative दुन्दुभििम् दुन्दुभिी दुन्दुभिीः
Instrumental दुन्दुभि्या दुन्दुभििभ्याम् दुन्दुभििभिः
Dative दुन्दुभि्यै / दुन्दुभिये (dundubhi्yai / dundubhiye) दुन्दुभििभ्याम् दुन्दुभििभ्यः
Ablative दुन्दुभि्याः / दुन्दुभिेः (dundubhi्yāḥ / dundubhiेḥ) दुन्दुभििभ्याम् दुन्दुभििभ्यः
Genitive दुन्दुभि्याः / दुन्दुभिेः (dundubhi्yāḥ / dundubhiेḥ) दुन्दुभि्योः दुन्दुभिीनाम्
Locative दुन्दुभि्याम् / दुन्दुभिौ (dundubhi्yām / dundubhiौ) दुन्दुभि्योः दुन्दुभििषु

Proper noun

edit

दुन्दुभि (dundubhim

  1. name of the 56th year in the 60 year Jupiter cycle (Var., Sūryas.)
  2. a name of Krishna
  3. a name of Varuṇa (L.)
  4. a name of various Asuras, a Rakṣas, a Yakṣa, etc. (R., Hariv., Katās.)
  5. a son of Andhaka (Pur.)

Declension

edit
Masculine i-stem declension of दुन्दुभि
Nom. sg. दुन्दुभििः
Gen. sg. दुन्दुभिेः
Singular Dual Plural
Nominative दुन्दुभििः दुन्दुभिी दुन्दुभियः (dundubhiyaḥ)
Vocative दुन्दुभिे दुन्दुभिी दुन्दुभियः (dundubhiyaḥ)
Accusative दुन्दुभििम् दुन्दुभिी दुन्दुभिीन्
Instrumental दुन्दुभििना दुन्दुभििभ्याम् दुन्दुभििभिः
Dative दुन्दुभिये (dundubhiye) दुन्दुभििभ्याम् दुन्दुभििभ्यः
Ablative दुन्दुभिेः दुन्दुभििभ्याम् दुन्दुभििभ्यः
Genitive दुन्दुभिेः दुन्दुभि्योः दुन्दुभिीनाम्
Locative दुन्दुभिौ दुन्दुभि्योः दुन्दुभििषु

Proper noun

edit

दुन्दुभि (dundubhin

  1. name of a region of Kraunchadvīpa (VP.)

Declension

edit
Feminine i-stem declension of दुन्दुभि
Nom. sg. दुन्दुभििः
Gen. sg. दुन्दुभि्याः / दुन्दुभिेः (dundubhi्yāḥ / dundubhiेḥ)
Singular Dual Plural
Nominative दुन्दुभििः दुन्दुभिी दुन्दुभियः (dundubhiyaḥ)
Vocative दुन्दुभिे दुन्दुभिी दुन्दुभियः (dundubhiyaḥ)
Accusative दुन्दुभििम् दुन्दुभिी दुन्दुभिीः
Instrumental दुन्दुभि्या दुन्दुभििभ्याम् दुन्दुभििभिः
Dative दुन्दुभि्यै / दुन्दुभिये (dundubhi्yai / dundubhiye) दुन्दुभििभ्याम् दुन्दुभििभ्यः
Ablative दुन्दुभि्याः / दुन्दुभिेः (dundubhi्yāḥ / dundubhiेḥ) दुन्दुभििभ्याम् दुन्दुभििभ्यः
Genitive दुन्दुभि्याः / दुन्दुभिेः (dundubhi्yāḥ / dundubhiेḥ) दुन्दुभि्योः दुन्दुभिीनाम्
Locative दुन्दुभि्याम् / दुन्दुभिौ (dundubhi्yām / dundubhiौ) दुन्दुभि्योः दुन्दुभििषु

References

edit