दुर्दान्त

Hindi edit

Pronunciation edit

  • (Delhi Hindi) IPA(key): /d̪ʊɾ.d̪ɑːnt̪/, [d̪ʊɾ.d̪ä̃ːn̪t̪]

Adjective edit

दुर्दान्त (durdānt) (indeclinable)

  1. alternative spelling of दुर्दांत (durdānt)

Sanskrit edit

Alternative scripts edit

Etymology edit

From दुस्- (dus-) +‎ दान्त (dānta, tamed, controlled, restrained), with the latter from the vriddhi of दम् (dam, to tame) +‎ -त (-ta).

Pronunciation edit

Adjective edit

दुर्दान्त (durdānta) stem (Classical Sanskrit)

  1. badly tamed; untamed, uncontrolled, unrestrained
    Synonyms: अयत (ayata), अनियत (aniyata), असंयत (asaṃyata), निर्यन्त्रण (niryantraṇa), व्यङ्कुश (vyaṅkuśa)
    • c. 400 BCE, Mahābhārata 13.60.4.2:
      श्रद्धापूतो नरस्तात दुर्दान्तोऽपि न संशयः ।
      śraddhāpūto narastāta durdāntoʼpi na saṃśayaḥ .
      O father, there is no doubt that even an uncontrolled man can be purified by devotion.

Declension edit

Masculine a-stem declension of दुर्दान्त (durdānta)
Singular Dual Plural
Nominative दुर्दान्तः
durdāntaḥ
दुर्दान्तौ
durdāntau
दुर्दान्ताः
durdāntāḥ
Vocative दुर्दान्त
durdānta
दुर्दान्तौ
durdāntau
दुर्दान्ताः
durdāntāḥ
Accusative दुर्दान्तम्
durdāntam
दुर्दान्तौ
durdāntau
दुर्दान्तान्
durdāntān
Instrumental दुर्दान्तेन
durdāntena
दुर्दान्ताभ्याम्
durdāntābhyām
दुर्दान्तैः
durdāntaiḥ
Dative दुर्दान्ताय
durdāntāya
दुर्दान्ताभ्याम्
durdāntābhyām
दुर्दान्तेभ्यः
durdāntebhyaḥ
Ablative दुर्दान्तात्
durdāntāt
दुर्दान्ताभ्याम्
durdāntābhyām
दुर्दान्तेभ्यः
durdāntebhyaḥ
Genitive दुर्दान्तस्य
durdāntasya
दुर्दान्तयोः
durdāntayoḥ
दुर्दान्तानाम्
durdāntānām
Locative दुर्दान्ते
durdānte
दुर्दान्तयोः
durdāntayoḥ
दुर्दान्तेषु
durdānteṣu
Feminine ā-stem declension of दुर्दान्ता (durdāntā)
Singular Dual Plural
Nominative दुर्दान्ता
durdāntā
दुर्दान्ते
durdānte
दुर्दान्ताः
durdāntāḥ
Vocative दुर्दान्ते
durdānte
दुर्दान्ते
durdānte
दुर्दान्ताः
durdāntāḥ
Accusative दुर्दान्ताम्
durdāntām
दुर्दान्ते
durdānte
दुर्दान्ताः
durdāntāḥ
Instrumental दुर्दान्तया
durdāntayā
दुर्दान्ताभ्याम्
durdāntābhyām
दुर्दान्ताभिः
durdāntābhiḥ
Dative दुर्दान्तायै
durdāntāyai
दुर्दान्ताभ्याम्
durdāntābhyām
दुर्दान्ताभ्यः
durdāntābhyaḥ
Ablative दुर्दान्तायाः
durdāntāyāḥ
दुर्दान्ताभ्याम्
durdāntābhyām
दुर्दान्ताभ्यः
durdāntābhyaḥ
Genitive दुर्दान्तायाः
durdāntāyāḥ
दुर्दान्तयोः
durdāntayoḥ
दुर्दान्तानाम्
durdāntānām
Locative दुर्दान्तायाम्
durdāntāyām
दुर्दान्तयोः
durdāntayoḥ
दुर्दान्तासु
durdāntāsu
Neuter a-stem declension of दुर्दान्त (durdānta)
Singular Dual Plural
Nominative दुर्दान्तम्
durdāntam
दुर्दान्ते
durdānte
दुर्दान्तानि
durdāntāni
Vocative दुर्दान्त
durdānta
दुर्दान्ते
durdānte
दुर्दान्तानि
durdāntāni
Accusative दुर्दान्तम्
durdāntam
दुर्दान्ते
durdānte
दुर्दान्तानि
durdāntāni
Instrumental दुर्दान्तेन
durdāntena
दुर्दान्ताभ्याम्
durdāntābhyām
दुर्दान्तैः
durdāntaiḥ
Dative दुर्दान्ताय
durdāntāya
दुर्दान्ताभ्याम्
durdāntābhyām
दुर्दान्तेभ्यः
durdāntebhyaḥ
Ablative दुर्दान्तात्
durdāntāt
दुर्दान्ताभ्याम्
durdāntābhyām
दुर्दान्तेभ्यः
durdāntebhyaḥ
Genitive दुर्दान्तस्य
durdāntasya
दुर्दान्तयोः
durdāntayoḥ
दुर्दान्तानाम्
durdāntānām
Locative दुर्दान्ते
durdānte
दुर्दान्तयोः
durdāntayoḥ
दुर्दान्तेषु
durdānteṣu

Descendants edit

References edit

  • Monier Williams (1899) “दुर्दान्त”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 485.
  • Hellwig, Oliver (2010-2024) “durdānta”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.