दोग्धि

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-European *dʰéwgʰti, from *dʰewgʰ- (to produce). Cognate with Ancient Greek τεύχω (teúkhō), Old English dugan.

Pronunciation

edit

Verb

edit

दोग्धि (dógdhi) third-singular present indicative (root दुह्, class 2, type U, present)

  1. to milk (a cow or an udder)
    1. (figurative) to take advantage of, to enjoy
    2. to squeeze out, extract
    3. to draw anything out of another thing (with accusative)

Conjugation

edit
Present: दोग्धि (dógdhi), दुग्धे (dugdhé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third दोग्धि
dógdhi
दुग्धः
dugdháḥ
दुहन्ति
duhánti
दुग्धे
dugdhé
दुहाते
duhā́te
दुहते
duháte
Second धोक्षि
dhókṣi
दुग्धः
dugdháḥ
दुग्ध
dugdhá
धुक्षे
dhukṣé
दुहाथे
duhā́the
धुग्ध्वे
dhugdhvé
First दोह्मि
dóhmi
दुह्वः
duhváḥ
दुह्मः
duhmáḥ
दुहे
duhé
दुह्वहे
duhváhe
दुह्महे
duhmáhe
Imperative
Third दोग्धु
dógdhu
दुग्धाम्
dugdhā́m
दुहन्तु
duhántu
दुग्धाम्
dugdhā́m
दुहाताम्
duhā́tām
दुहताम्
duhátām
Second दुग्धि
dugdhí
दुग्धम्
dugdhám
दुग्ध
dugdhá
धुक्ष्व
dhukṣvá
दुहाथाम्
duhā́thām
धुग्ध्वम्
dhugdhvám
First दोहानि
dóhāni
दोहाव
dóhāva
दोहाम
dóhāma
दोहै
dóhai
दोहावहै
dóhāvahai
दोहामहै
dóhāmahai
Optative/Potential
Third दुह्यात्
duhyā́t
दुह्याताम्
duhyā́tām
दुह्युः
duhyúḥ
दुहीत
duhītá
दुहीयाताम्
duhīyā́tām
दुहीरन्
duhīrán
Second दुह्याः
duhyā́ḥ
दुह्यातम्
duhyā́tam
दुह्यात
duhyā́ta
दुहीथाः
duhīthā́ḥ
दुहीयाथाम्
duhīyā́thām
दुहीध्वम्
duhīdhvám
First दुह्याम्
duhyā́m
दुह्याव
duhyā́va
दुह्याम
duhyā́ma
दुहीय
duhīyá
दुहीवहि
duhīváhi
दुहीमहि
duhīmáhi
Participles
दुहत्
duhát
दुहान
duhāná
Imperfect: अधोक् (ádhok), अदुग्ध (ádugdha)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अधोक्
ádhok
अदुग्धाम्
ádugdhām
अदुहन्
áduhan
अदुग्ध
ádugdha
अदुहाताम्
áduhātām
अदुहत
áduhata
Second अधोक्
ádhok
अदुग्धम्
ádugdham
अदुग्ध
ádugdha
अदुग्धाः
ádugdhāḥ
अदुहाथाम्
áduhāthām
अधुग्ध्वम्
ádhugdhvam
First अदोहम्
ádoham
अदुह्व
áduhva
अदुह्म
áduhma
अदुहि
áduhi
अदुह्वहि
áduhvahi
अदुह्महि
áduhmahi
Future: धोक्ष्यति (dhokṣyáti), धोक्ष्यते (dhokṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third धोक्ष्यति
dhokṣyáti
धोक्ष्यतः
dhokṣyátaḥ
धोक्ष्यन्ति
dhokṣyánti
धोक्ष्यते
dhokṣyáte
धोक्ष्येते
dhokṣyéte
धोक्ष्यन्ते
dhokṣyánte
Second धोक्ष्यसि
dhokṣyási
धोक्ष्यथः
dhokṣyáthaḥ
धोक्ष्यथ
dhokṣyátha
धोक्ष्यसे
dhokṣyáse
धोक्ष्येथे
dhokṣyéthe
धोक्ष्यध्वे
dhokṣyádhve
First धोक्ष्यामि
dhokṣyā́mi
धोक्ष्यावः
dhokṣyā́vaḥ
धोक्ष्यामः
dhokṣyā́maḥ
धोक्ष्ये
dhokṣyé
धोक्ष्यावहे
dhokṣyā́vahe
धोक्ष्यामहे
dhokṣyā́mahe
Participles
धोक्ष्यत्
dhokṣyát
धोक्ष्यमाण
dhokṣyámāṇa
Conditional: अधोक्ष्यत् (ádhokṣyat), अधोक्ष्यत (ádhokṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अधोक्ष्यत्
ádhokṣyat
अधोक्ष्यताम्
ádhokṣyatām
अधोक्ष्यन्
ádhokṣyan
अधोक्ष्यत
ádhokṣyata
अधोक्ष्येताम्
ádhokṣyetām
अधोक्ष्यन्त
ádhokṣyanta
Second अधोक्ष्यः
ádhokṣyaḥ
अधोक्ष्यतम्
ádhokṣyatam
अधोक्ष्यत
ádhokṣyata
अधोक्ष्यथाः
ádhokṣyathāḥ
अधोक्ष्येथाम्
ádhokṣyethām
अधोक्ष्यध्वम्
ádhokṣyadhvam
First अधोक्ष्यम्
ádhokṣyam
अधोक्ष्याव
ádhokṣyāva
अधोक्ष्याम
ádhokṣyāma
अधोक्ष्ये
ádhokṣye
अधोक्ष्यावहि
ádhokṣyāvahi
अधोक्ष्यामहि
ádhokṣyāmahi
Aorist: अधुक्षत् (ádhukṣat), अधुक्षत (ádhukṣata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अधुक्षत्
ádhukṣat
अधुक्षताम्
ádhukṣatām
अधुक्षन्
ádhukṣan
अधुक्षत
ádhukṣata
अधुक्षाताम्
ádhukṣātām
अधुक्षन्त
ádhukṣanta
Second अधुक्षः
ádhukṣaḥ
अधुक्षतम्
ádhukṣatam
अधुक्षत
ádhukṣata
अधुक्षथाः
ádhukṣathāḥ
अधुक्षाथाम्
ádhukṣāthām
अधुक्षध्वम्
ádhukṣadhvam
First अधुक्षम्
ádhukṣam
अधुक्षाव
ádhukṣāva
अधुक्षाम
ádhukṣāma
अधुक्षि
ádhukṣi
अधुक्षावहि
ádhukṣāvahi
अधुक्षामहि
ádhukṣāmahi
Benedictive/Precative: दुह्यात् (duhyā́t), धुक्षीष्ट (dhukṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third दुह्यात्
duhyā́t
दुह्यास्ताम्
duhyā́stām
दुह्यासुः
duhyā́suḥ
धुक्षीष्ट
dhukṣīṣṭá
धुक्षीयास्ताम्¹
dhukṣīyā́stām¹
धुक्षीरन्
dhukṣīrán
Second दुह्याः
duhyā́ḥ
दुह्यास्तम्
duhyā́stam
दुह्यास्त
duhyā́sta
धुक्षीष्ठाः
dhukṣīṣṭhā́ḥ
धुक्षीयास्थाम्¹
dhukṣīyā́sthām¹
धुक्षीध्वम्
dhukṣīdhvám
First दुह्यासम्
duhyā́sam
दुह्यास्व
duhyā́sva
दुह्यास्म
duhyā́sma
धुक्षीय
dhukṣīyá
धुक्षीवहि
dhukṣīváhi
धुक्षीमहि
dhukṣīmáhi
Notes
  • ¹Uncertain
Perfect: दुदोह (dudoha), दुदुहे (duduhé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third दुदोह
dudoha
दुदुहतुः
duduhátuḥ
दुदुहुः
duduhúḥ
दुदुहे
duduhé
दुदुहाते
duduhā́te
दुदुहिरे / दुदुह्रे¹
duduhiré / duduhré¹
Second दुदोहिथ
dudohitha
दुदुहथुः
duduháthuḥ
दुदुह
duduhá
दुदुहिषे / दुदुक्षे¹
duduhiṣé / dudukṣé¹
दुदुहाथे
duduhā́the
दुदुहिध्वे / दुदूढ्वे¹
duduhidhvé / dudūḍhvé¹
First दुदोह
dudoha
दुदुहिव / दुदुह्व¹
duduhivá / duduhvá¹
दुदुहिम / दुदुह्म¹
duduhimá / duduhmá¹
दुदुहे
duduhé
दुदुहिवहे / दुदुह्वहे¹
duduhiváhe / duduhváhe¹
दुदुहिमहे / दुदुह्महे¹
duduhimáhe / duduhmáhe¹
Participles
दुदुह्वांस्
duduhvā́ṃs
दुदुहान
duduhāná
Notes
  • ¹Vedic
edit