दोषयति

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root दुष् (duṣ) +‎ -अयति (-ayati).

Pronunciation

edit

Verb

edit

दोषयति (doṣayati) third-singular indicative (class 10, type P, causative, root दुष्)

  1. to corrupt, pollute, or spoil (the mind).
    Synonym: दूषयति (dūṣayati)

Conjugation

edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: दोषयितुम् (doṣáyitum)
Undeclinable
Infinitive दोषयितुम्
doṣáyitum
Gerund दोषित्वा
doṣitvā́
Participles
Masculine/Neuter Gerundive दोषयितव्य / दोषनीय
doṣayitavyà / doṣanī́ya
Feminine Gerundive दोषयितव्या / दोषनीया
doṣayitavyā̀ / doṣanī́yā
Masculine/Neuter Past Passive Participle दोषित
doṣitá
Feminine Past Passive Participle दोषिता
doṣitā́
Masculine/Neuter Past Active Participle दोषितवत्
doṣitávat
Feminine Past Active Participle दोषितवती
doṣitávatī
Present: दोषयति (doṣáyati), दोषयते (doṣáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third दोषयति
doṣáyati
दोषयतः
doṣáyataḥ
दोषयन्ति
doṣáyanti
दोषयते
doṣáyate
दोषयेते
doṣáyete
दोषयन्ते
doṣáyante
Second दोषयसि
doṣáyasi
दोषयथः
doṣáyathaḥ
दोषयथ
doṣáyatha
दोषयसे
doṣáyase
दोषयेथे
doṣáyethe
दोषयध्वे
doṣáyadhve
First दोषयामि
doṣáyāmi
दोषयावः
doṣáyāvaḥ
दोषयामः / दोषयामसि¹
doṣáyāmaḥ / doṣáyāmasi¹
दोषये
doṣáye
दोषयावहे
doṣáyāvahe
दोषयामहे
doṣáyāmahe
Imperative
Third दोषयतु
doṣáyatu
दोषयताम्
doṣáyatām
दोषयन्तु
doṣáyantu
दोषयताम्
doṣáyatām
दोषयेताम्
doṣáyetām
दोषयन्ताम्
doṣáyantām
Second दोषय
doṣáya
दोषयतम्
doṣáyatam
दोषयत
doṣáyata
दोषयस्व
doṣáyasva
दोषयेथाम्
doṣáyethām
दोषयध्वम्
doṣáyadhvam
First दोषयाणि
doṣáyāṇi
दोषयाव
doṣáyāva
दोषयाम
doṣáyāma
दोषयै
doṣáyai
दोषयावहै
doṣáyāvahai
दोषयामहै
doṣáyāmahai
Optative/Potential
Third दोषयेत्
doṣáyet
दोषयेताम्
doṣáyetām
दोषयेयुः
doṣáyeyuḥ
दोषयेत
doṣáyeta
दोषयेयाताम्
doṣáyeyātām
दोषयेरन्
doṣáyeran
Second दोषयेः
doṣáyeḥ
दोषयेतम्
doṣáyetam
दोषयेत
doṣáyeta
दोषयेथाः
doṣáyethāḥ
दोषयेयाथाम्
doṣáyeyāthām
दोषयेध्वम्
doṣáyedhvam
First दोषयेयम्
doṣáyeyam
दोषयेव
doṣáyeva
दोषयेम
doṣáyema
दोषयेय
doṣáyeya
दोषयेवहि
doṣáyevahi
दोषयेमहि
doṣáyemahi
Subjunctive
Third दोषयाति / दोषयात्
doṣáyāti / doṣáyāt
दोषयातः
doṣáyātaḥ
दोषयान्
doṣáyān
दोषयाते / दोषयातै
doṣáyāte / doṣáyātai
दोषयैते
doṣáyaite
दोषयन्त / दोषयान्तै
doṣáyanta / doṣáyāntai
Second दोषयासि / दोषयाः
doṣáyāsi / doṣáyāḥ
दोषयाथः
doṣáyāthaḥ
दोषयाथ
doṣáyātha
दोषयासे / दोषयासै
doṣáyāse / doṣáyāsai
दोषयैथे
doṣáyaithe
दोषयाध्वै
doṣáyādhvai
First दोषयाणि
doṣáyāṇi
दोषयाव
doṣáyāva
दोषयाम
doṣáyāma
दोषयै
doṣáyai
दोषयावहै
doṣáyāvahai
दोषयामहै
doṣáyāmahai
Participles
दोषयत्
doṣáyat
दोषयमाण / दोषयाण²
doṣáyamāṇa / doṣayāṇa²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अदोषयत् (ádoṣayat), अदोषयत (ádoṣayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अदोषयत्
ádoṣayat
अदोषयताम्
ádoṣayatām
अदोषयन्
ádoṣayan
अदोषयत
ádoṣayata
अदोषयेताम्
ádoṣayetām
अदोषयन्त
ádoṣayanta
Second अदोषयः
ádoṣayaḥ
अदोषयतम्
ádoṣayatam
अदोषयत
ádoṣayata
अदोषयथाः
ádoṣayathāḥ
अदोषयेथाम्
ádoṣayethām
अदोषयध्वम्
ádoṣayadhvam
First अदोषयम्
ádoṣayam
अदोषयाव
ádoṣayāva
अदोषयाम
ádoṣayāma
अदोषये
ádoṣaye
अदोषयावहि
ádoṣayāvahi
अदोषयामहि
ádoṣayāmahi
Future: दोषयिष्यति (doṣayiṣyáti), दोषयिष्यते (doṣayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third दोषयिष्यति
doṣayiṣyáti
दोषयिष्यतः
doṣayiṣyátaḥ
दोषयिष्यन्ति
doṣayiṣyánti
दोषयिष्यते
doṣayiṣyáte
दोषयिष्येते
doṣayiṣyéte
दोषयिष्यन्ते
doṣayiṣyánte
Second दोषयिष्यसि
doṣayiṣyási
दोषयिष्यथः
doṣayiṣyáthaḥ
दोषयिष्यथ
doṣayiṣyátha
दोषयिष्यसे
doṣayiṣyáse
दोषयिष्येथे
doṣayiṣyéthe
दोषयिष्यध्वे
doṣayiṣyádhve
First दोषयिष्यामि
doṣayiṣyā́mi
दोषयिष्यावः
doṣayiṣyā́vaḥ
दोषयिष्यामः / दोषयिष्यामसि¹
doṣayiṣyā́maḥ / doṣayiṣyā́masi¹
दोषयिष्ये
doṣayiṣyé
दोषयिष्यावहे
doṣayiṣyā́vahe
दोषयिष्यामहे
doṣayiṣyā́mahe
Participles
दोषयिष्यत्
doṣayiṣyát
दोषयिष्यमाण
doṣayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अदोषयिष्यत् (ádoṣayiṣyat), अदोषयिष्यत (ádoṣayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अदोषयिष्यत्
ádoṣayiṣyat
अदोषयिष्यताम्
ádoṣayiṣyatām
अदोषयिष्यन्
ádoṣayiṣyan
अदोषयिष्यत
ádoṣayiṣyata
अदोषयिष्येताम्
ádoṣayiṣyetām
अदोषयिष्यन्त
ádoṣayiṣyanta
Second अदोषयिष्यः
ádoṣayiṣyaḥ
अदोषयिष्यतम्
ádoṣayiṣyatam
अदोषयिष्यत
ádoṣayiṣyata
अदोषयिष्यथाः
ádoṣayiṣyathāḥ
अदोषयिष्येथाम्
ádoṣayiṣyethām
अदोषयिष्यध्वम्
ádoṣayiṣyadhvam
First अदोषयिष्यम्
ádoṣayiṣyam
अदोषयिष्याव
ádoṣayiṣyāva
अदोषयिष्याम
ádoṣayiṣyāma
अदोषयिष्ये
ádoṣayiṣye
अदोषयिष्यावहि
ádoṣayiṣyāvahi
अदोषयिष्यामहि
ádoṣayiṣyāmahi
Benedictive/Precative: दोष्यात् (doṣyā́t) or दोष्याः (doṣyā́ḥ), दोषयिषीष्ट (doṣayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third दोष्यात् / दोष्याः¹
doṣyā́t / doṣyā́ḥ¹
दोष्यास्ताम्
doṣyā́stām
दोष्यासुः
doṣyā́suḥ
दोषयिषीष्ट
doṣayiṣīṣṭá
दोषयिषीयास्ताम्²
doṣayiṣīyā́stām²
दोषयिषीरन्
doṣayiṣīrán
Second दोष्याः
doṣyā́ḥ
दोष्यास्तम्
doṣyā́stam
दोष्यास्त
doṣyā́sta
दोषयिषीष्ठाः
doṣayiṣīṣṭhā́ḥ
दोषयिषीयास्थाम्²
doṣayiṣīyā́sthām²
दोषयिषीढ्वम्
doṣayiṣīḍhvám
First दोष्यासम्
doṣyā́sam
दोष्यास्व
doṣyā́sva
दोष्यास्म
doṣyā́sma
दोषयिषीय
doṣayiṣīyá
दोषयिषीवहि
doṣayiṣīváhi
दोषयिषीमहि
doṣayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: दोषयामास (doṣayā́mā́sa) or दोषयांचकार (doṣayā́ṃcakā́ra), दोषयांचक्रे (doṣayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third दोषयामास / दोषयांचकार
doṣayā́mā́sa / doṣayā́ṃcakā́ra
दोषयामासतुः / दोषयांचक्रतुः
doṣayā́māsátuḥ / doṣayā́ṃcakrátuḥ
दोषयामासुः / दोषयांचक्रुः
doṣayā́māsúḥ / doṣayā́ṃcakrúḥ
दोषयांचक्रे
doṣayā́ṃcakré
दोषयांचक्राते
doṣayā́ṃcakrā́te
दोषयांचक्रिरे
doṣayā́ṃcakriré
Second दोषयामासिथ / दोषयांचकर्थ
doṣayā́mā́sitha / doṣayā́ṃcakártha
दोषयामासथुः / दोषयांचक्रथुः
doṣayā́māsáthuḥ / doṣayā́ṃcakráthuḥ
दोषयामास / दोषयांचक्र
doṣayā́māsá / doṣayā́ṃcakrá
दोषयांचकृषे
doṣayā́ṃcakṛṣé
दोषयांचक्राथे
doṣayā́ṃcakrā́the
दोषयांचकृध्वे
doṣayā́ṃcakṛdhvé
First दोषयामास / दोषयांचकर
doṣayā́mā́sa / doṣayā́ṃcakára
दोषयामासिव / दोषयांचकृव
doṣayā́māsivá / doṣayā́ṃcakṛvá
दोषयामासिम / दोषयांचकृम
doṣayā́māsimá / doṣayā́ṃcakṛmá
दोषयांचक्रे
doṣayā́ṃcakré
दोषयांचकृवहे
doṣayā́ṃcakṛváhe
दोषयांचकृमहे
doṣayā́ṃcakṛmáhe
Participles
दोषयामासिवांस् / दोषयांचकृवांस्
doṣayā́māsivā́ṃs / doṣayā́ṃcakṛvā́ṃs
दोषयांचक्राण
doṣayā́ṃcakrāṇá
edit

References

edit