Sanskrit edit

Alternative forms edit

Alternative scripts edit

Etymology edit

From धन (dhána, wealth, treasure) +‎ जय (jayá, winning, conquering).

Pronunciation edit

Adjective edit

धनंजय (dhanaṃjayá) stem

  1. winning or acquiring wealth or booty
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.74.3:
      उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद॒ग्निर्वृ॑त्र॒हाज॑नि।
      ध॒नं॒ज॒यो रणे॑रणे॥
      utá bruvantu jantáva údagnírvṛtrahā́jani.
      dhanaṃjayó ráṇeraṇe.
      Let men praise Agni as soon as soon as genitive rated, the slayer of Vṛtra, and the winner of booty in many a battle.

Declension edit

Masculine a-stem declension of धनंजय (dhanaṃjayá)
Singular Dual Plural
Nominative धनंजयः
dhanaṃjayáḥ
धनंजयौ / धनंजया¹
dhanaṃjayaú / dhanaṃjayā́¹
धनंजयाः / धनंजयासः¹
dhanaṃjayā́ḥ / dhanaṃjayā́saḥ¹
Vocative धनंजय
dhánaṃjaya
धनंजयौ / धनंजया¹
dhánaṃjayau / dhánaṃjayā¹
धनंजयाः / धनंजयासः¹
dhánaṃjayāḥ / dhánaṃjayāsaḥ¹
Accusative धनंजयम्
dhanaṃjayám
धनंजयौ / धनंजया¹
dhanaṃjayaú / dhanaṃjayā́¹
धनंजयान्
dhanaṃjayā́n
Instrumental धनंजयेन
dhanaṃjayéna
धनंजयाभ्याम्
dhanaṃjayā́bhyām
धनंजयैः / धनंजयेभिः¹
dhanaṃjayaíḥ / dhanaṃjayébhiḥ¹
Dative धनंजयाय
dhanaṃjayā́ya
धनंजयाभ्याम्
dhanaṃjayā́bhyām
धनंजयेभ्यः
dhanaṃjayébhyaḥ
Ablative धनंजयात्
dhanaṃjayā́t
धनंजयाभ्याम्
dhanaṃjayā́bhyām
धनंजयेभ्यः
dhanaṃjayébhyaḥ
Genitive धनंजयस्य
dhanaṃjayásya
धनंजययोः
dhanaṃjayáyoḥ
धनंजयानाम्
dhanaṃjayā́nām
Locative धनंजये
dhanaṃjayé
धनंजययोः
dhanaṃjayáyoḥ
धनंजयेषु
dhanaṃjayéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of धनंजया (dhanaṃjayā́)
Singular Dual Plural
Nominative धनंजया
dhanaṃjayā́
धनंजये
dhanaṃjayé
धनंजयाः
dhanaṃjayā́ḥ
Vocative धनंजये
dhánaṃjaye
धनंजये
dhánaṃjaye
धनंजयाः
dhánaṃjayāḥ
Accusative धनंजयाम्
dhanaṃjayā́m
धनंजये
dhanaṃjayé
धनंजयाः
dhanaṃjayā́ḥ
Instrumental धनंजयया / धनंजया¹
dhanaṃjayáyā / dhanaṃjayā́¹
धनंजयाभ्याम्
dhanaṃjayā́bhyām
धनंजयाभिः
dhanaṃjayā́bhiḥ
Dative धनंजयायै
dhanaṃjayā́yai
धनंजयाभ्याम्
dhanaṃjayā́bhyām
धनंजयाभ्यः
dhanaṃjayā́bhyaḥ
Ablative धनंजयायाः / धनंजयायै²
dhanaṃjayā́yāḥ / dhanaṃjayā́yai²
धनंजयाभ्याम्
dhanaṃjayā́bhyām
धनंजयाभ्यः
dhanaṃjayā́bhyaḥ
Genitive धनंजयायाः / धनंजयायै²
dhanaṃjayā́yāḥ / dhanaṃjayā́yai²
धनंजययोः
dhanaṃjayáyoḥ
धनंजयानाम्
dhanaṃjayā́nām
Locative धनंजयायाम्
dhanaṃjayā́yām
धनंजययोः
dhanaṃjayáyoḥ
धनंजयासु
dhanaṃjayā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धनंजय (dhanaṃjayá)
Singular Dual Plural
Nominative धनंजयम्
dhanaṃjayám
धनंजये
dhanaṃjayé
धनंजयानि / धनंजया¹
dhanaṃjayā́ni / dhanaṃjayā́¹
Vocative धनंजय
dhánaṃjaya
धनंजये
dhánaṃjaye
धनंजयानि / धनंजया¹
dhánaṃjayāni / dhánaṃjayā¹
Accusative धनंजयम्
dhanaṃjayám
धनंजये
dhanaṃjayé
धनंजयानि / धनंजया¹
dhanaṃjayā́ni / dhanaṃjayā́¹
Instrumental धनंजयेन
dhanaṃjayéna
धनंजयाभ्याम्
dhanaṃjayā́bhyām
धनंजयैः / धनंजयेभिः¹
dhanaṃjayaíḥ / dhanaṃjayébhiḥ¹
Dative धनंजयाय
dhanaṃjayā́ya
धनंजयाभ्याम्
dhanaṃjayā́bhyām
धनंजयेभ्यः
dhanaṃjayébhyaḥ
Ablative धनंजयात्
dhanaṃjayā́t
धनंजयाभ्याम्
dhanaṃjayā́bhyām
धनंजयेभ्यः
dhanaṃjayébhyaḥ
Genitive धनंजयस्य
dhanaṃjayásya
धनंजययोः
dhanaṃjayáyoḥ
धनंजयानाम्
dhanaṃjayā́nām
Locative धनंजये
dhanaṃjayé
धनंजययोः
dhanaṃjayáyoḥ
धनंजयेषु
dhanaṃjayéṣu
Notes
  • ¹Vedic

Proper noun edit

धनंजय (dhanaṃjaya) stemm

  1. a name of Arjuna
    • c. 400 BCE, Bhagavad Gītā 1.15:
      पाञ्चजन्यं हृषिकेशो देवदत्तं धनञ्जयः
      पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः॥
      pāñcajanyaṃ hṛṣikeśo devadattaṃ dhanañjayaḥ.
      pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ.
      Hṛṣikeśa blew his conch shell, named Pāñcajanya, and Arjuna blew the Devadatta. Bhīma, the voracious eater and performer of herculean tasks, blew his mighty conch, named Pauṇḍra.

Descendants edit

  • Tamil: தனஞ்சயன் (taṉañcayaṉ)