Sanskrit edit

Alternative forms edit

Etymology edit

From Proto-Indo-European *dʰoHnéh₂ (grain). Cognate with Lithuanian dúona, Tocharian B tāno, Persian دانه (dâne). Compare Kamkata-viri juvór dõ (popped corn).

Pronunciation edit

Noun edit

धाना (dhānā́) stemf

  1. grain; corn
    • c. 1700 BCE – 1200 BCE, Ṛgveda 3.35.7:
      स्तीर्णं ते बर्हिः सुत इन्द्र सोमः कृता धाना अत्तवे ते हरिभ्याम् ।
      तदोकसे पुरुशाकाय वृष्णे मरुत्वते तुभ्यं राता हवींषि ॥
      stīrṇaṃ te barhiḥ suta indra somaḥ kṛtā dhānā attave te haribhyām .
      tadokase puruśākāya vṛṣṇe marutvate tubhyaṃ rātā havīṃṣi .
      The grass is strewn for thee, pressed is the Soma; the grain is ready for thy horses to feed on.
      To thee who lovest them, the very mighty, strong, girt by Maruts, are these gifts presented.

Declension edit

Feminine ā-stem declension of धाना (dhānā́)
Singular Dual Plural
Nominative धाना
dhānā́
धाने
dhāné
धानाः
dhānā́ḥ
Vocative धाने
dhā́ne
धाने
dhā́ne
धानाः
dhā́nāḥ
Accusative धानाम्
dhānā́m
धाने
dhāné
धानाः
dhānā́ḥ
Instrumental धानया / धाना¹
dhānáyā / dhānā́¹
धानाभ्याम्
dhānā́bhyām
धानाभिः
dhānā́bhiḥ
Dative धानायै
dhānā́yai
धानाभ्याम्
dhānā́bhyām
धानाभ्यः
dhānā́bhyaḥ
Ablative धानायाः / धानायै²
dhānā́yāḥ / dhānā́yai²
धानाभ्याम्
dhānā́bhyām
धानाभ्यः
dhānā́bhyaḥ
Genitive धानायाः / धानायै²
dhānā́yāḥ / dhānā́yai²
धानयोः
dhānáyoḥ
धानानाम्
dhānā́nām
Locative धानायाम्
dhānā́yām
धानयोः
dhānáyoḥ
धानासु
dhānā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants edit

  • Punjabi: ਧਾਣ (dhāṇ)