धारयति

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root धृ (dhṛ, to hold back, stop, restrain) +‎ -अयति (-ayati). From Proto-Indo-Aryan *dʰāráyati, from Proto-Indo-Iranian *dʰāráyati, from Proto-Indo-European *dʰor-éyeti.

Pronunciation

edit

Verb

edit

धारयति (dhārayati) third-singular indicative (class 10, causative, root धृ)

  1. to maintain, to hold
    • c. 400 BCE, Bhagavad Gītā 6.13:
      समं कायशिरोग्रीवं धारयन्नचलं स्थिरः।
      सम्प्रेक्षय नासिकाग्रं स्वं दिशश्चानवलोकयन्
      samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ.
      samprekṣaya nāsikāgraṃ svaṃ diśaścānavalokayan
      Holding the trunk, head and neck straight and steady, remaining firm and fixing the gaze on the tip of his nose without looking in other direction.
  2. to practise
  3. to undergo, to bear

Conjugation

edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: धारयितुम् (dhāráyitum)
Undeclinable
Infinitive धारयितुम्
dhāráyitum
Gerund धारित्वा
dhāritvā́
Participles
Masculine/Neuter Gerundive धारयितव्य / धारनीय
dhārayitavyà / dhāranī́ya
Feminine Gerundive धारयितव्या / धारनीया
dhārayitavyā̀ / dhāranī́yā
Masculine/Neuter Past Passive Participle धारित
dhāritá
Feminine Past Passive Participle धारिता
dhāritā́
Masculine/Neuter Past Active Participle धारितवत्
dhāritávat
Feminine Past Active Participle धारितवती
dhāritávatī
Present: धारयति (dhāráyati), धारयते (dhāráyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third धारयति
dhāráyati
धारयतः
dhāráyataḥ
धारयन्ति
dhāráyanti
धारयते
dhāráyate
धारयेते
dhāráyete
धारयन्ते
dhāráyante
Second धारयसि
dhāráyasi
धारयथः
dhāráyathaḥ
धारयथ
dhāráyatha
धारयसे
dhāráyase
धारयेथे
dhāráyethe
धारयध्वे
dhāráyadhve
First धारयामि
dhāráyāmi
धारयावः
dhāráyāvaḥ
धारयामः / धारयामसि¹
dhāráyāmaḥ / dhāráyāmasi¹
धारये
dhāráye
धारयावहे
dhāráyāvahe
धारयामहे
dhāráyāmahe
Imperative
Third धारयतु
dhāráyatu
धारयताम्
dhāráyatām
धारयन्तु
dhāráyantu
धारयताम्
dhāráyatām
धारयेताम्
dhāráyetām
धारयन्ताम्
dhāráyantām
Second धारय
dhāráya
धारयतम्
dhāráyatam
धारयत
dhāráyata
धारयस्व
dhāráyasva
धारयेथाम्
dhāráyethām
धारयध्वम्
dhāráyadhvam
First धारयाणि
dhāráyāṇi
धारयाव
dhāráyāva
धारयाम
dhāráyāma
धारयै
dhāráyai
धारयावहै
dhāráyāvahai
धारयामहै
dhāráyāmahai
Optative/Potential
Third धारयेत्
dhāráyet
धारयेताम्
dhāráyetām
धारयेयुः
dhāráyeyuḥ
धारयेत
dhāráyeta
धारयेयाताम्
dhāráyeyātām
धारयेरन्
dhāráyeran
Second धारयेः
dhāráyeḥ
धारयेतम्
dhāráyetam
धारयेत
dhāráyeta
धारयेथाः
dhāráyethāḥ
धारयेयाथाम्
dhāráyeyāthām
धारयेध्वम्
dhāráyedhvam
First धारयेयम्
dhāráyeyam
धारयेव
dhāráyeva
धारयेम
dhāráyema
धारयेय
dhāráyeya
धारयेवहि
dhāráyevahi
धारयेमहि
dhāráyemahi
Subjunctive
Third धारयात् / धारयाति
dhāráyāt / dhāráyāti
धारयातः
dhāráyātaḥ
धारयान्
dhāráyān
धारयाते / धारयातै
dhāráyāte / dhāráyātai
धारयैते
dhāráyaite
धारयन्त / धारयान्तै
dhāráyanta / dhāráyāntai
Second धारयाः / धारयासि
dhāráyāḥ / dhāráyāsi
धारयाथः
dhāráyāthaḥ
धारयाथ
dhāráyātha
धारयासे / धारयासै
dhāráyāse / dhāráyāsai
धारयैथे
dhāráyaithe
धारयाध्वै
dhāráyādhvai
First धारयाणि
dhāráyāṇi
धारयाव
dhāráyāva
धारयाम
dhāráyāma
धारयै
dhāráyai
धारयावहै
dhāráyāvahai
धारयामहै
dhāráyāmahai
Participles
धारयत्
dhāráyat
धारयमाण / धारयाण²
dhāráyamāṇa / dhārayāṇa²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अधारयत् (ádhārayat), अधारयत (ádhārayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अधारयत्
ádhārayat
अधारयताम्
ádhārayatām
अधारयन्
ádhārayan
अधारयत
ádhārayata
अधारयेताम्
ádhārayetām
अधारयन्त
ádhārayanta
Second अधारयः
ádhārayaḥ
अधारयतम्
ádhārayatam
अधारयत
ádhārayata
अधारयथाः
ádhārayathāḥ
अधारयेथाम्
ádhārayethām
अधारयध्वम्
ádhārayadhvam
First अधारयम्
ádhārayam
अधारयाव
ádhārayāva
अधारयाम
ádhārayāma
अधारये
ádhāraye
अधारयावहि
ádhārayāvahi
अधारयामहि
ádhārayāmahi
Future: धारयिष्यति (dhārayiṣyáti), धारयिष्यते (dhārayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third धारयिष्यति
dhārayiṣyáti
धारयिष्यतः
dhārayiṣyátaḥ
धारयिष्यन्ति
dhārayiṣyánti
धारयिष्यते
dhārayiṣyáte
धारयिष्येते
dhārayiṣyéte
धारयिष्यन्ते
dhārayiṣyánte
Second धारयिष्यसि
dhārayiṣyási
धारयिष्यथः
dhārayiṣyáthaḥ
धारयिष्यथ
dhārayiṣyátha
धारयिष्यसे
dhārayiṣyáse
धारयिष्येथे
dhārayiṣyéthe
धारयिष्यध्वे
dhārayiṣyádhve
First धारयिष्यामि
dhārayiṣyā́mi
धारयिष्यावः
dhārayiṣyā́vaḥ
धारयिष्यामः / धारयिष्यामसि¹
dhārayiṣyā́maḥ / dhārayiṣyā́masi¹
धारयिष्ये
dhārayiṣyé
धारयिष्यावहे
dhārayiṣyā́vahe
धारयिष्यामहे
dhārayiṣyā́mahe
Participles
धारयिष्यत्
dhārayiṣyát
धारयिष्यमाण
dhārayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अधारयिष्यत् (ádhārayiṣyat), अधारयिष्यत (ádhārayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अधारयिष्यत्
ádhārayiṣyat
अधारयिष्यताम्
ádhārayiṣyatām
अधारयिष्यन्
ádhārayiṣyan
अधारयिष्यत
ádhārayiṣyata
अधारयिष्येताम्
ádhārayiṣyetām
अधारयिष्यन्त
ádhārayiṣyanta
Second अधारयिष्यः
ádhārayiṣyaḥ
अधारयिष्यतम्
ádhārayiṣyatam
अधारयिष्यत
ádhārayiṣyata
अधारयिष्यथाः
ádhārayiṣyathāḥ
अधारयिष्येथाम्
ádhārayiṣyethām
अधारयिष्यध्वम्
ádhārayiṣyadhvam
First अधारयिष्यम्
ádhārayiṣyam
अधारयिष्याव
ádhārayiṣyāva
अधारयिष्याम
ádhārayiṣyāma
अधारयिष्ये
ádhārayiṣye
अधारयिष्यावहि
ádhārayiṣyāvahi
अधारयिष्यामहि
ádhārayiṣyāmahi
Benedictive/Precative: धार्यात् (dhāryā́t) or धार्याः (dhāryā́ḥ), धारयिषीष्ट (dhārayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third धार्यात् / धार्याः¹
dhāryā́t / dhāryā́ḥ¹
धार्यास्ताम्
dhāryā́stām
धार्यासुः
dhāryā́suḥ
धारयिषीष्ट
dhārayiṣīṣṭá
धारयिषीयास्ताम्²
dhārayiṣīyā́stām²
धारयिषीरन्
dhārayiṣīrán
Second धार्याः
dhāryā́ḥ
धार्यास्तम्
dhāryā́stam
धार्यास्त
dhāryā́sta
धारयिषीष्ठाः
dhārayiṣīṣṭhā́ḥ
धारयिषीयास्थाम्²
dhārayiṣīyā́sthām²
धारयिषीढ्वम्
dhārayiṣīḍhvám
First धार्यासम्
dhāryā́sam
धार्यास्व
dhāryā́sva
धार्यास्म
dhāryā́sma
धारयिषीय
dhārayiṣīyá
धारयिषीवहि
dhārayiṣīváhi
धारयिषीमहि
dhārayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: धारयामास (dhārayā́mā́sa) or धारयांचकार (dhārayā́ṃcakā́ra), धारयांचक्रे (dhārayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third धारयामास / धारयांचकार
dhārayā́mā́sa / dhārayā́ṃcakā́ra
धारयामासतुः / धारयांचक्रतुः
dhārayā́māsátuḥ / dhārayā́ṃcakrátuḥ
धारयामासुः / धारयांचक्रुः
dhārayā́māsúḥ / dhārayā́ṃcakrúḥ
धारयांचक्रे
dhārayā́ṃcakré
धारयांचक्राते
dhārayā́ṃcakrā́te
धारयांचक्रिरे
dhārayā́ṃcakriré
Second धारयामासिथ / धारयांचकर्थ
dhārayā́mā́sitha / dhārayā́ṃcakártha
धारयामासथुः / धारयांचक्रथुः
dhārayā́māsáthuḥ / dhārayā́ṃcakráthuḥ
धारयामास / धारयांचक्र
dhārayā́māsá / dhārayā́ṃcakrá
धारयांचकृषे
dhārayā́ṃcakṛṣé
धारयांचक्राथे
dhārayā́ṃcakrā́the
धारयांचकृध्वे
dhārayā́ṃcakṛdhvé
First धारयामास / धारयांचकर
dhārayā́mā́sa / dhārayā́ṃcakára
धारयामासिव / धारयांचकृव
dhārayā́māsivá / dhārayā́ṃcakṛvá
धारयामासिम / धारयांचकृम
dhārayā́māsimá / dhārayā́ṃcakṛmá
धारयांचक्रे
dhārayā́ṃcakré
धारयांचकृवहे
dhārayā́ṃcakṛváhe
धारयांचकृमहे
dhārayā́ṃcakṛmáhe
Participles
धारयामासिवांस् / धारयांचकृवांस्
dhārayā́māsivā́ṃs / dhārayā́ṃcakṛvā́ṃs
धारयांचक्राण
dhārayā́ṃcakrāṇá

Descendants

edit

References

edit