Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit ध्वंस (dhvaṃsa). Cognate with Bengali ধ্বংস (dhoṅśo)

Pronunciation

edit

(Delhi) IPA(key): /d̪ʱʋəns/, [d̪ʱʋɐ̃ns], /d̪ʱwəns/, [d̪ʱwɐ̃ns]

Noun

edit

ध्वंस (dhvans?

  1. falling down, perishing, destruction, loss, ruin

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root ध्वंस् (dhvaṃs).

Pronunciation

edit

Noun

edit

ध्वंस (dhvaṃsa) stemm

  1. falling down, perishing, destruction, loss, ruin

Declension

edit
Masculine a-stem declension of ध्वंस (dhvaṃsa)
Singular Dual Plural
Nominative ध्वंसः
dhvaṃsaḥ
ध्वंसौ / ध्वंसा¹
dhvaṃsau / dhvaṃsā¹
ध्वंसाः / ध्वंसासः¹
dhvaṃsāḥ / dhvaṃsāsaḥ¹
Vocative ध्वंस
dhvaṃsa
ध्वंसौ / ध्वंसा¹
dhvaṃsau / dhvaṃsā¹
ध्वंसाः / ध्वंसासः¹
dhvaṃsāḥ / dhvaṃsāsaḥ¹
Accusative ध्वंसम्
dhvaṃsam
ध्वंसौ / ध्वंसा¹
dhvaṃsau / dhvaṃsā¹
ध्वंसान्
dhvaṃsān
Instrumental ध्वंसेन
dhvaṃsena
ध्वंसाभ्याम्
dhvaṃsābhyām
ध्वंसैः / ध्वंसेभिः¹
dhvaṃsaiḥ / dhvaṃsebhiḥ¹
Dative ध्वंसाय
dhvaṃsāya
ध्वंसाभ्याम्
dhvaṃsābhyām
ध्वंसेभ्यः
dhvaṃsebhyaḥ
Ablative ध्वंसात्
dhvaṃsāt
ध्वंसाभ्याम्
dhvaṃsābhyām
ध्वंसेभ्यः
dhvaṃsebhyaḥ
Genitive ध्वंसस्य
dhvaṃsasya
ध्वंसयोः
dhvaṃsayoḥ
ध्वंसानाम्
dhvaṃsānām
Locative ध्वंसे
dhvaṃse
ध्वंसयोः
dhvaṃsayoḥ
ध्वंसेषु
dhvaṃseṣu
Notes
  • ¹Vedic

References

edit