Sanskrit edit

Alternative scripts edit

Etymology edit

From the root ध्वंस् (dhvaṃs).

Pronunciation edit

Noun edit

ध्वंस (dhvaṃsa) stemm

  1. falling down, perishing, destruction, loss, ruin

Declension edit

Masculine a-stem declension of ध्वंस (dhvaṃsa)
Singular Dual Plural
Nominative ध्वंसः
dhvaṃsaḥ
ध्वंसौ / ध्वंसा¹
dhvaṃsau / dhvaṃsā¹
ध्वंसाः / ध्वंसासः¹
dhvaṃsāḥ / dhvaṃsāsaḥ¹
Vocative ध्वंस
dhvaṃsa
ध्वंसौ / ध्वंसा¹
dhvaṃsau / dhvaṃsā¹
ध्वंसाः / ध्वंसासः¹
dhvaṃsāḥ / dhvaṃsāsaḥ¹
Accusative ध्वंसम्
dhvaṃsam
ध्वंसौ / ध्वंसा¹
dhvaṃsau / dhvaṃsā¹
ध्वंसान्
dhvaṃsān
Instrumental ध्वंसेन
dhvaṃsena
ध्वंसाभ्याम्
dhvaṃsābhyām
ध्वंसैः / ध्वंसेभिः¹
dhvaṃsaiḥ / dhvaṃsebhiḥ¹
Dative ध्वंसाय
dhvaṃsāya
ध्वंसाभ्याम्
dhvaṃsābhyām
ध्वंसेभ्यः
dhvaṃsebhyaḥ
Ablative ध्वंसात्
dhvaṃsāt
ध्वंसाभ्याम्
dhvaṃsābhyām
ध्वंसेभ्यः
dhvaṃsebhyaḥ
Genitive ध्वंसस्य
dhvaṃsasya
ध्वंसयोः
dhvaṃsayoḥ
ध्वंसानाम्
dhvaṃsānām
Locative ध्वंसे
dhvaṃse
ध्वंसयोः
dhvaṃsayoḥ
ध्वंसेषु
dhvaṃseṣu
Notes
  • ¹Vedic

References edit