निर्मा

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

निर्- (nir-, combining form of निस् (nis, out)) +‎ मा (, to measure).

Pronunciation

edit

Root

edit

निर्मा (nirmā)

  1. to mete out, measure
  2. to build, make out of, form, fabricate, produce, create
  3. to paint
  4. to compose or write
  5. to utter
  6. to show, betray

Derived terms

edit

Noun

edit

निर्मा (nirmā) stemf

  1. value, measure, equivalent

Declension

edit
Feminine ā-stem declension of निर्मा (nirmā)
Singular Dual Plural
Nominative निर्मा
nirmā
निर्मे
nirme
निर्माः
nirmāḥ
Vocative निर्मे
nirme
निर्मे
nirme
निर्माः
nirmāḥ
Accusative निर्माम्
nirmām
निर्मे
nirme
निर्माः
nirmāḥ
Instrumental निर्मया / निर्मा¹
nirmayā / nirmā¹
निर्माभ्याम्
nirmābhyām
निर्माभिः
nirmābhiḥ
Dative निर्मायै
nirmāyai
निर्माभ्याम्
nirmābhyām
निर्माभ्यः
nirmābhyaḥ
Ablative निर्मायाः / निर्मायै²
nirmāyāḥ / nirmāyai²
निर्माभ्याम्
nirmābhyām
निर्माभ्यः
nirmābhyaḥ
Genitive निर्मायाः / निर्मायै²
nirmāyāḥ / nirmāyai²
निर्मयोः
nirmayoḥ
निर्माणाम्
nirmāṇām
Locative निर्मायाम्
nirmāyām
निर्मयोः
nirmayoḥ
निर्मासु
nirmāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References

edit