निष्ठा

Hindi

edit

Etymology

edit

Borrowed from Sanskrit निष्ठा (niṣṭhā).

Pronunciation

edit

Noun

edit

निष्ठा (niṣṭhāf (Urdu spelling نشٹھا)

  1. loyalty
    सैनिक सेनापति पर दृढ़ निष्ठा रखते हैं।
    sainik senāpti par dŕṛh niṣṭhā rakhte ha͠i.
    The soldiers have firm loyalty to the general.
  2. allegiance, devotion, fidelity
  3. faith, adherence
  4. self-devotion

Declension

edit

Derived terms

edit

Sanskrit

edit

Etymology

edit

From नि (ni) +‎ स्था (sthā, root).

Noun

edit

निष्ठा (niṣṭhā) stemf

  1. devotion, attachment
  2. end, termination, culminating or extreme point, decisive sentence, catastrophe
  3. familiarity with, certain knowledge of

Declension

edit
Feminine ā-stem declension of निष्ठा (niṣṭhā)
Singular Dual Plural
Nominative निष्ठा
niṣṭhā
निष्ठे
niṣṭhe
निष्ठाः
niṣṭhāḥ
Vocative निष्ठे
niṣṭhe
निष्ठे
niṣṭhe
निष्ठाः
niṣṭhāḥ
Accusative निष्ठाम्
niṣṭhām
निष्ठे
niṣṭhe
निष्ठाः
niṣṭhāḥ
Instrumental निष्ठया / निष्ठा¹
niṣṭhayā / niṣṭhā¹
निष्ठाभ्याम्
niṣṭhābhyām
निष्ठाभिः
niṣṭhābhiḥ
Dative निष्ठायै
niṣṭhāyai
निष्ठाभ्याम्
niṣṭhābhyām
निष्ठाभ्यः
niṣṭhābhyaḥ
Ablative निष्ठायाः / निष्ठायै²
niṣṭhāyāḥ / niṣṭhāyai²
निष्ठाभ्याम्
niṣṭhābhyām
निष्ठाभ्यः
niṣṭhābhyaḥ
Genitive निष्ठायाः / निष्ठायै²
niṣṭhāyāḥ / niṣṭhāyai²
निष्ठयोः
niṣṭhayoḥ
निष्ठानाम्
niṣṭhānām
Locative निष्ठायाम्
niṣṭhāyām
निष्ठयोः
niṣṭhayoḥ
निष्ठासु
niṣṭhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

edit
  • Punjabi: ਨਿੱਠ (niṭṭha, focus)

References

edit
  • [1] definition from Sanskrit Dictionary for Spoken Sanskrit