परिषद्

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

परि- (pari-) +‎ सद् (sad, to sit down before, root)

Pronunciation

edit

Noun

edit

परिषद् (pariṣád) stemf

  1. assembly, meeting, group, council; audience
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 2.111.24:
      अथ उत्थाय जलम् स्पृष्ट्वा भरतो वाक्यम् अब्रवीत् ।
      शृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयः तथा ॥
      atha utthāya jalam spṛṣṭvā bharato vākyam abravīt.
      śṛṇvantu me pariṣado mantriṇaḥ śreṇayaḥ tathā.
      • 2005 translation by K. M. K. Murthy
        Thereafter, Bharata rose, touched water and spoke as follows: "Let the audience, including ministers and the guild of traders hear me also."

Declension

edit
Feminine root-stem declension of परिषद् (pariṣád)
Singular Dual Plural
Nominative परिषत्
pariṣát
परिषदौ / परिषदा¹
pariṣádau / pariṣádā¹
परिषदः
pariṣádaḥ
Vocative परिषत्
páriṣat
परिषदौ / परिषदा¹
páriṣadau / páriṣadā¹
परिषदः
páriṣadaḥ
Accusative परिषदम्
pariṣádam
परिषदौ / परिषदा¹
pariṣádau / pariṣádā¹
परिषदः
pariṣádaḥ
Instrumental परिषदा
pariṣádā
परिषद्भ्याम्
pariṣádbhyām
परिषद्भिः
pariṣádbhiḥ
Dative परिषदे
pariṣáde
परिषद्भ्याम्
pariṣádbhyām
परिषद्भ्यः
pariṣádbhyaḥ
Ablative परिषदः
pariṣádaḥ
परिषद्भ्याम्
pariṣádbhyām
परिषद्भ्यः
pariṣádbhyaḥ
Genitive परिषदः
pariṣádaḥ
परिषदोः
pariṣádoḥ
परिषदाम्
pariṣádām
Locative परिषदि
pariṣádi
परिषदोः
pariṣádoḥ
परिषत्सु
pariṣátsu
Notes
  • ¹Vedic

Alternative forms

edit

Descendants

edit

Root

edit

परिषद् (pariṣad)

  1. to surround
  2. to beset, besiege

Derived terms

edit

References

edit