पलाण्डु

Hindi

edit

Alternative forms

edit

Etymology

edit

Borrowed from Sanskrit पलाण्डु (palāṇḍu). Cognate with Assamese পনৰু (ponoru).

Pronunciation

edit
  • (Delhi) IPA(key): /pə.lɑːɳ.ɖuː/, [pɐ.lä̃ːɳ.ɖuː]

Noun

edit

पलाण्डु (palāṇḍum (Urdu spelling پلانڈو)

  1. (rare) onion
    Synonyms: (chiefly in Bombay) कांदा (kāndā), (more common) प्याज़ (pyāz)

Declension

edit

References

edit

Sanskrit

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Noun

edit

पलाण्डु (palāṇḍu) stemm or n

  1. onion

Declension

edit
Masculine u-stem declension of पलाण्डु (palāṇḍu)
Singular Dual Plural
Nominative पलाण्डुः
palāṇḍuḥ
पलाण्डू
palāṇḍū
पलाण्डवः
palāṇḍavaḥ
Vocative पलाण्डो
palāṇḍo
पलाण्डू
palāṇḍū
पलाण्डवः
palāṇḍavaḥ
Accusative पलाण्डुम्
palāṇḍum
पलाण्डू
palāṇḍū
पलाण्डून्
palāṇḍūn
Instrumental पलाण्डुना / पलाण्ड्वा¹
palāṇḍunā / palāṇḍvā¹
पलाण्डुभ्याम्
palāṇḍubhyām
पलाण्डुभिः
palāṇḍubhiḥ
Dative पलाण्डवे
palāṇḍave
पलाण्डुभ्याम्
palāṇḍubhyām
पलाण्डुभ्यः
palāṇḍubhyaḥ
Ablative पलाण्डोः
palāṇḍoḥ
पलाण्डुभ्याम्
palāṇḍubhyām
पलाण्डुभ्यः
palāṇḍubhyaḥ
Genitive पलाण्डोः
palāṇḍoḥ
पलाण्ड्वोः
palāṇḍvoḥ
पलाण्डूनाम्
palāṇḍūnām
Locative पलाण्डौ
palāṇḍau
पलाण्ड्वोः
palāṇḍvoḥ
पलाण्डुषु
palāṇḍuṣu
Notes
  • ¹Vedic
Neuter u-stem declension of पलाण्डु (palāṇḍu)
Singular Dual Plural
Nominative पलाण्डु
palāṇḍu
पलाण्डुनी
palāṇḍunī
पलाण्डूनि / पलाण्डु¹ / पलाण्डू¹
palāṇḍūni / palāṇḍu¹ / palāṇḍū¹
Vocative पलाण्डु / पलाण्डो
palāṇḍu / palāṇḍo
पलाण्डुनी
palāṇḍunī
पलाण्डूनि / पलाण्डु¹ / पलाण्डू¹
palāṇḍūni / palāṇḍu¹ / palāṇḍū¹
Accusative पलाण्डु
palāṇḍu
पलाण्डुनी
palāṇḍunī
पलाण्डूनि / पलाण्डु¹ / पलाण्डू¹
palāṇḍūni / palāṇḍu¹ / palāṇḍū¹
Instrumental पलाण्डुना / पलाण्ड्वा¹
palāṇḍunā / palāṇḍvā¹
पलाण्डुभ्याम्
palāṇḍubhyām
पलाण्डुभिः
palāṇḍubhiḥ
Dative पलाण्डुने / पलाण्डवे¹
palāṇḍune / palāṇḍave¹
पलाण्डुभ्याम्
palāṇḍubhyām
पलाण्डुभ्यः
palāṇḍubhyaḥ
Ablative पलाण्डुनः / पलाण्डोः¹
palāṇḍunaḥ / palāṇḍoḥ¹
पलाण्डुभ्याम्
palāṇḍubhyām
पलाण्डुभ्यः
palāṇḍubhyaḥ
Genitive पलाण्डुनः / पलाण्डोः¹
palāṇḍunaḥ / palāṇḍoḥ¹
पलाण्डुनोः
palāṇḍunoḥ
पलाण्डूनाम्
palāṇḍūnām
Locative पलाण्डुनि / पलाण्डौ¹
palāṇḍuni / palāṇḍau¹
पलाण्डुनोः
palāṇḍunoḥ
पलाण्डुषु
palāṇḍuṣu
Notes
  • ¹Vedic

References

edit