Pali

edit

Etymology 1

edit

Alternative forms

edit

Noun

edit

पाति f

  1. Alternative form of पाती (pātī, bowl), which see for further details.

Etymology 2

edit

Alternative forms

edit

Verb

edit

पाति

  1. Devanagari script form of pāti (to keep watch)

Sanskrit

edit

Alternative forms

edit

Etymology

edit

From Proto-Indo-Aryan *páHti, from Proto-Indo-Iranian *páHti, from Proto-Indo-European *peh₂- (to protect). Cognate with Old Persian 𐎱𐎠𐎮𐎹 (pādiy), Latin pascō, Mycenaean Greek 𐀡𐀕 (po-me).

Pronunciation

edit

Verb

edit

पाति (pā́ti) third-singular indicative (class 2, type P, root पा)

  1. to watch, keep, preserve
  2. to protect from, defend against (+ ablative)
  3. to protect (a country) i.e. rule, govern
  4. to observe, notice, attend to, follow

Conjugation

edit
Present: पाति (pāti), पाते (pāte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पाति
pāti
पातः
pātaḥ
पान्ति
pānti
पाते
pāte
पैते
paite
पान्ते
pānte
Second पासि
pāsi
पाथः
pāthaḥ
पाथ
pātha
पासे
pāse
पैथे
paithe
पाध्वे
pādhve
First पामि
pāmi
पावः
pāvaḥ
पामः / पामसि¹
pāmaḥ / pāmasi¹
पै
pai
पावहे
pāvahe
पामहे
pāmahe
Imperative
Third पातु
pātu
पाताम्
pātām
पान्तु
pāntu
पाताम्
pātām
पैताम्
paitām
पान्ताम्
pāntām
Second पा
पातम्
pātam
पात
pāta
पास्व
pāsva
पैथाम्
paithām
पाध्वम्
pādhvam
First पानि
pāni
पाव
pāva
पाम
pāma
पै
pai
पावहै
pāvahai
पामहै
pāmahai
Optative/Potential
Third पैत्
pait
पैताम्
paitām
पैयुः
paiyuḥ
पैत
paita
पैयाताम्
paiyātām
पैरन्
pairan
Second पैः
paiḥ
पैतम्
paitam
पैत
paita
पैथाः
paithāḥ
पैयाथाम्
paiyāthām
पैध्वम्
paidhvam
First पैयम्
paiyam
पैव
paiva
पैम
paima
पैय
paiya
पैवहि
paivahi
पैमहि
paimahi
Subjunctive
Third पात् / पाति
pāt / pāti
पातः
pātaḥ
पान्
pān
पाते / पातै
pāte / pātai
पैते
paite
पान्त / पान्तै
pānta / pāntai
Second पाः / पासि
pāḥ / pāsi
पाथः
pāthaḥ
पाथ
pātha
पासे / पासै
pāse / pāsai
पैथे
paithe
पाध्वै
pādhvai
First पानि
pāni
पाव
pāva
पाम
pāma
पै
pai
पावहै
pāvahai
पामहै
pāmahai
Participles
पात्
pāt
पामान
pāmāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अपात् (apāt), अपात (apāta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अपात्
apāt
अपाताम्
apātām
अपान्
apān
अपात
apāta
अपैताम्
apaitām
अपान्त
apānta
Second अपाः
apāḥ
अपातम्
apātam
अपात
apāta
अपाथाः
apāthāḥ
अपैथाम्
apaithām
अपाध्वम्
apādhvam
First अपाम्
apām
अपाव
apāva
अपाम
apāma
अपै
apai
अपावहि
apāvahi
अपामहि
apāmahi