पिपासा

Hindi edit

Etymology edit

Learned borrowing from Sanskrit पिपासा (pipāsā́). Doublet of प्यास (pyās).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /pɪ.pɑː.sɑː/, [pɪ.päː.säː]

Noun edit

पिपासा (pipāsāf (Urdu spelling پپاسا)

  1. (rare, formal) thirst

Declension edit

References edit

Pali edit

Alternative forms edit

Noun edit

पिपासा f

  1. Devanagari script form of pipāsā (thirst)

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

Derived from पिपासति (pipāsati, wishes to drink, desiderative), from the root पा (, to drink).

Pronunciation edit

Noun edit

पिपासा (pipāsā́) stemf

  1. thirst
    • c. 700 BCE, Śatapatha Brāhmaṇa 12.2.3.12:
      तानि वा एतानि यज्ञारण्यानि यज्ञकृंतत्राणि। तानि शतं शतं रथाह्न्यानि। अन्तरेण तानि ये विद्वांस उपयन्ति। यथाऽऽरण्यान्यां मुग्धाँश्चरतोऽशनाया वा पिपासा वा पाप्मानो रक्षांसि सचेरन्। एवं हैवैनानशनाया वा पिपासा वा पाप्मानो रक्षांसि सचंते। अथ ये विद्वांसो यथा प्रवाहात्प्रवाहं अभयादभयम्। एवं हैव ते देवतायै देवतामुपसंयन्ति। ते स्वस्ति स्वर्गं लोकं समश्नुवते॥
      tāni vā etāni yajñāraṇyāni yajñakṛṃtatrāṇi. tāni śataṃ śataṃ rathāhnyāni. antareṇa tāni ye vidvāṃsa upayanti. yathāʼʼraṇyānyāṃ mugdhām̐ścaratoʼśanāyā vā pipāsā vā pāpmāno rakṣāṃsi saceran. evaṃ haivainānaśanāyā vā pipāsā vā pāpmāno rakṣāṃsi sacaṃte. atha ye vidvāṃso yathā pravāhātpravāhaṃ abhayādabhayam. evaṃ haiva te devatāyai devatāmupasaṃyanti. te svasti svargaṃ lokaṃ samaśnuvate.
      Such, indeed, are the wilds and ravines of yajña, and they take hundreds upon hundreds of days’ carriage-drives; and if any venture into them without knowledge, then hunger or thirst, evil-doers and demons harass them, like demons would harass foolish men wandering in a wild forest; but if those who know this do so, they pass from one duty to another, as from one stream into another, and from one safe place to another, and obtain well-being, the world of heaven.

Declension edit

Feminine ā-stem declension of पिपासा (pipāsā́)
Singular Dual Plural
Nominative पिपासा
pipāsā́
पिपासे
pipāsé
पिपासाः
pipāsā́ḥ
Vocative पिपासे
pípāse
पिपासे
pípāse
पिपासाः
pípāsāḥ
Accusative पिपासाम्
pipāsā́m
पिपासे
pipāsé
पिपासाः
pipāsā́ḥ
Instrumental पिपासया / पिपासा¹
pipāsáyā / pipāsā́¹
पिपासाभ्याम्
pipāsā́bhyām
पिपासाभिः
pipāsā́bhiḥ
Dative पिपासायै
pipāsā́yai
पिपासाभ्याम्
pipāsā́bhyām
पिपासाभ्यः
pipāsā́bhyaḥ
Ablative पिपासायाः / पिपासायै²
pipāsā́yāḥ / pipāsā́yai²
पिपासाभ्याम्
pipāsā́bhyām
पिपासाभ्यः
pipāsā́bhyaḥ
Genitive पिपासायाः / पिपासायै²
pipāsā́yāḥ / pipāsā́yai²
पिपासयोः
pipāsáyoḥ
पिपासानाम्
pipāsā́nām
Locative पिपासायाम्
pipāsā́yām
पिपासयोः
pipāsáyoḥ
पिपासासु
pipāsā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants edit

References edit