पिपासा

Hindi

edit

Etymology

edit

    Learned borrowing from Sanskrit पिपासा (pipāsā́). Doublet of प्यास (pyās).

    Pronunciation

    edit
    • (Delhi) IPA(key): /pɪ.pɑː.sɑː/, [pɪ.päː.säː]

    Noun

    edit

    पिपासा (pipāsāf (Urdu spelling پپاسا)

    1. (rare, formal) thirst

    Declension

    edit

    References

    edit

    Pali

    edit

    Alternative forms

    edit

    Noun

    edit

    पिपासा f

    1. Devanagari script form of pipāsā (thirst)

    Declension

    edit

    Sanskrit

    edit

    Alternative scripts

    edit

    Etymology

    edit

      Derived from पिपासति (pipāsati, wishes to drink, desiderative), from the root पा (, to drink).

      Pronunciation

      edit

      Noun

      edit

      पिपासा (pipāsā́) stemf

      1. thirst
        • c. 700 BCE, Śatapatha Brāhmaṇa 12.2.3.12:
          तानि वा एतानि यज्ञारण्यानि यज्ञकृंतत्राणि। तानि शतं शतं रथाह्न्यानि। अन्तरेण तानि ये विद्वांस उपयन्ति। यथाऽऽरण्यान्यां मुग्धाँश्चरतोऽशनाया वा पिपासा वा पाप्मानो रक्षांसि सचेरन्। एवं हैवैनानशनाया वा पिपासा वा पाप्मानो रक्षांसि सचंते। अथ ये विद्वांसो यथा प्रवाहात्प्रवाहं अभयादभयम्। एवं हैव ते देवतायै देवतामुपसंयन्ति। ते स्वस्ति स्वर्गं लोकं समश्नुवते॥
          tāni vā etāni yajñāraṇyāni yajñakṛṃtatrāṇi. tāni śataṃ śataṃ rathāhnyāni. antareṇa tāni ye vidvāṃsa upayanti. yathāʼʼraṇyānyāṃ mugdhām̐ścaratoʼśanāyā vā pipāsā vā pāpmāno rakṣāṃsi saceran. evaṃ haivainānaśanāyā vā pipāsā vā pāpmāno rakṣāṃsi sacaṃte. atha ye vidvāṃso yathā pravāhātpravāhaṃ abhayādabhayam. evaṃ haiva te devatāyai devatāmupasaṃyanti. te svasti svargaṃ lokaṃ samaśnuvate.
          Such, indeed, are the wilds and ravines of yajña, and they take hundreds upon hundreds of days’ carriage-drives; and if any venture into them without knowledge, then hunger or thirst, evil-doers and demons harass them, like demons would harass foolish men wandering in a wild forest; but if those who know this do so, they pass from one duty to another, as from one stream into another, and from one safe place to another, and obtain well-being, the world of heaven.

      Declension

      edit
      Feminine ā-stem declension of पिपासा (pipāsā́)
      Singular Dual Plural
      Nominative पिपासा
      pipāsā́
      पिपासे
      pipāsé
      पिपासाः
      pipāsā́ḥ
      Vocative पिपासे
      pípāse
      पिपासे
      pípāse
      पिपासाः
      pípāsāḥ
      Accusative पिपासाम्
      pipāsā́m
      पिपासे
      pipāsé
      पिपासाः
      pipāsā́ḥ
      Instrumental पिपासया / पिपासा¹
      pipāsáyā / pipāsā́¹
      पिपासाभ्याम्
      pipāsā́bhyām
      पिपासाभिः
      pipāsā́bhiḥ
      Dative पिपासायै
      pipāsā́yai
      पिपासाभ्याम्
      pipāsā́bhyām
      पिपासाभ्यः
      pipāsā́bhyaḥ
      Ablative पिपासायाः / पिपासायै²
      pipāsā́yāḥ / pipāsā́yai²
      पिपासाभ्याम्
      pipāsā́bhyām
      पिपासाभ्यः
      pipāsā́bhyaḥ
      Genitive पिपासायाः / पिपासायै²
      pipāsā́yāḥ / pipāsā́yai²
      पिपासयोः
      pipāsáyoḥ
      पिपासानाम्
      pipāsā́nām
      Locative पिपासायाम्
      pipāsā́yām
      पिपासयोः
      pipāsáyoḥ
      पिपासासु
      pipāsā́su
      Notes
      • ¹Vedic
      • ²Brāhmaṇas

      Descendants

      edit

      References

      edit