Sanskrit edit

Alternative scripts edit

Etymology edit

From the root पीड् (pīḍ) +‎ -अन (-ana).

Pronunciation edit

Noun edit

पीडन (pīḍana) stemn

  1. the act of pressing or squeezing (R., Kathās., Gīt.)
  2. press, an instrument for printing (Śuśr.)
  3. the act of oppressing or suppressing, paining, harassing, afflicting (R., Kām., Rājat.)
  4. devastation, laying a country waste (W.)
  5. misfortune, calamity (Mn. ix, 299)
  6. obscuration, eclipse (of a planet) (Śuśr.)
  7. suppression (of sounds, a fault in pronunciation) (RPrāt.)

Declension edit

Neuter a-stem declension of पीडन (pīḍana)
Singular Dual Plural
Nominative पीडनम्
pīḍanam
पीडने
pīḍane
पीडनानि / पीडना¹
pīḍanāni / pīḍanā¹
Vocative पीडन
pīḍana
पीडने
pīḍane
पीडनानि / पीडना¹
pīḍanāni / pīḍanā¹
Accusative पीडनम्
pīḍanam
पीडने
pīḍane
पीडनानि / पीडना¹
pīḍanāni / pīḍanā¹
Instrumental पीडनेन
pīḍanena
पीडनाभ्याम्
pīḍanābhyām
पीडनैः / पीडनेभिः¹
pīḍanaiḥ / pīḍanebhiḥ¹
Dative पीडनाय
pīḍanāya
पीडनाभ्याम्
pīḍanābhyām
पीडनेभ्यः
pīḍanebhyaḥ
Ablative पीडनात्
pīḍanāt
पीडनाभ्याम्
pīḍanābhyām
पीडनेभ्यः
pīḍanebhyaḥ
Genitive पीडनस्य
pīḍanasya
पीडनयोः
pīḍanayoḥ
पीडनानाम्
pīḍanānām
Locative पीडने
pīḍane
पीडनयोः
pīḍanayoḥ
पीडनेषु
pīḍaneṣu
Notes
  • ¹Vedic

Adjective edit

पीडन (pīḍana) stem

  1. pressing, afflicting, molesting, paining
    चक्षुपीडनcakṣupīḍanacausing pain to the eye

Declension edit

Masculine a-stem declension of पीडन (pīḍana)
Singular Dual Plural
Nominative पीडनः
pīḍanaḥ
पीडनौ / पीडना¹
pīḍanau / pīḍanā¹
पीडनाः / पीडनासः¹
pīḍanāḥ / pīḍanāsaḥ¹
Vocative पीडन
pīḍana
पीडनौ / पीडना¹
pīḍanau / pīḍanā¹
पीडनाः / पीडनासः¹
pīḍanāḥ / pīḍanāsaḥ¹
Accusative पीडनम्
pīḍanam
पीडनौ / पीडना¹
pīḍanau / pīḍanā¹
पीडनान्
pīḍanān
Instrumental पीडनेन
pīḍanena
पीडनाभ्याम्
pīḍanābhyām
पीडनैः / पीडनेभिः¹
pīḍanaiḥ / pīḍanebhiḥ¹
Dative पीडनाय
pīḍanāya
पीडनाभ्याम्
pīḍanābhyām
पीडनेभ्यः
pīḍanebhyaḥ
Ablative पीडनात्
pīḍanāt
पीडनाभ्याम्
pīḍanābhyām
पीडनेभ्यः
pīḍanebhyaḥ
Genitive पीडनस्य
pīḍanasya
पीडनयोः
pīḍanayoḥ
पीडनानाम्
pīḍanānām
Locative पीडने
pīḍane
पीडनयोः
pīḍanayoḥ
पीडनेषु
pīḍaneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पीडना (pīḍanā)
Singular Dual Plural
Nominative पीडना
pīḍanā
पीडने
pīḍane
पीडनाः
pīḍanāḥ
Vocative पीडने
pīḍane
पीडने
pīḍane
पीडनाः
pīḍanāḥ
Accusative पीडनाम्
pīḍanām
पीडने
pīḍane
पीडनाः
pīḍanāḥ
Instrumental पीडनया / पीडना¹
pīḍanayā / pīḍanā¹
पीडनाभ्याम्
pīḍanābhyām
पीडनाभिः
pīḍanābhiḥ
Dative पीडनायै
pīḍanāyai
पीडनाभ्याम्
pīḍanābhyām
पीडनाभ्यः
pīḍanābhyaḥ
Ablative पीडनायाः / पीडनायै²
pīḍanāyāḥ / pīḍanāyai²
पीडनाभ्याम्
pīḍanābhyām
पीडनाभ्यः
pīḍanābhyaḥ
Genitive पीडनायाः / पीडनायै²
pīḍanāyāḥ / pīḍanāyai²
पीडनयोः
pīḍanayoḥ
पीडनानाम्
pīḍanānām
Locative पीडनायाम्
pīḍanāyām
पीडनयोः
pīḍanayoḥ
पीडनासु
pīḍanāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पीडन (pīḍana)
Singular Dual Plural
Nominative पीडनम्
pīḍanam
पीडने
pīḍane
पीडनानि / पीडना¹
pīḍanāni / pīḍanā¹
Vocative पीडन
pīḍana
पीडने
pīḍane
पीडनानि / पीडना¹
pīḍanāni / pīḍanā¹
Accusative पीडनम्
pīḍanam
पीडने
pīḍane
पीडनानि / पीडना¹
pīḍanāni / pīḍanā¹
Instrumental पीडनेन
pīḍanena
पीडनाभ्याम्
pīḍanābhyām
पीडनैः / पीडनेभिः¹
pīḍanaiḥ / pīḍanebhiḥ¹
Dative पीडनाय
pīḍanāya
पीडनाभ्याम्
pīḍanābhyām
पीडनेभ्यः
pīḍanebhyaḥ
Ablative पीडनात्
pīḍanāt
पीडनाभ्याम्
pīḍanābhyām
पीडनेभ्यः
pīḍanebhyaḥ
Genitive पीडनस्य
pīḍanasya
पीडनयोः
pīḍanayoḥ
पीडनानाम्
pīḍanānām
Locative पीडने
pīḍane
पीडनयोः
pīḍanayoḥ
पीडनेषु
pīḍaneṣu
Notes
  • ¹Vedic

Descendants edit

  • Old Javanese: pīḍana

References edit